This page has not been fully proofread.

न्यायकोशः ।
 
१२७
 
२ अप्रमाज्ञानहेतु: ( ग० बाघ० ५ - ६ ) । यथा तत्प्रयुक्तं सामान्यतो
दृष्टस्याप्याभासत्वमिति बाधस्यासांकर्यात् ( चि० २ पृ० १०५ )
इत्यादावाभासः । ३ प्रतिकूल: विरुद्धो वा । यथा तर्काभासः प्रमाणा-
भासः न्यायाभासः इत्यादौ ( कु० ५/३ ) ( वात्स्या० १११।१ )
( त० कौ०
१० पृ० ६ ) । ४ भ्रमः । यथा शुक्तौ रजताभास इत्यादौ ।
५ ज्ञानविषयः । यथा हेत्वाभास इत्यादौ हेतुदोषः । अत्र हेतावा-
भासत इति व्युत्पत्त्या आभासपदं हेतुनिष्ठदोषपरम् इति ज्ञेयम् ( न्या०
र० सामा० ) । ६ उपाधितुल्यतया भासमानं प्रतिबिम्बम् आभास इति
मायावादिन आहुः । तत्रोक्तम् । बुद्धितत्स्थचिदाभासौ द्वावेतौ व्याप्नुतो
घटम् । तत्राज्ञानं धिया नश्येदाभासात्तु घटः स्फुरेत् ॥ ( पञ्चद०
७/९१ ) इति ( वाच० ) । ७ विकलः । यथा लिङ्गाभासः इत्यादौ
आभासशब्दस्यार्थः ।
 
आमन्त्रितत्वम् –स्वकर्तव्यत्वप्रकारकधीजनकं प्रत्याख्यानाहँ यद्वाक्यं तत्प्र-
तिपाद्यत्वम् । यथा पुत्रोत्सवे भवान् भुञ्जीतेत्यादौ लिङर्थः । अत्र स्वपदं
निरुक्तप्रतिपाद्यत्वाभिमतभवदादिपरम् । वाक्ये प्रत्याख्यानार्हत्वं च प्रत्य-
वायाजनकप्रत्याख्यानकत्वम् । यत्प्रत्याख्याने कामचारस्तत् वाक्यम्
आमन्त्रणमिति स्मृतेः ( श० प्र० पृ० १५६ ) । अत्र प्रत्यवायस्याजनकं
प्रत्याख्यानं यस्येति बहुव्रीहिः । एवं च पुत्रोत्सवे भवान्भुजीत इत्युक्तस्य
भोजनस्य त्यागेपि न काचित्क्षतिः । इच्छा चेद्भोक्तव्यं नोचेन्न भोक्तव्यमिति
तात्पर्यम् । तादृशं वाक्यं च भवतात्र भोक्तव्यम् इत्यामन्त्रणरूपम् ।
तत्प्रतिपाद्यो भवदादिः इति विज्ञेयम् । भवान् भुञ्जीतेत्यत्र लिङर्धामन्त्रि-
तवैकदेशे स्वकर्तव्यत्वबोघे धात्वर्थो विशेष्यकत्वेनान्वेति । तथा च
पुत्रोत्सव निमित्तकभोजनधर्मिकस्वकर्तव्यत्वधीजनक वाक्यप्रतिपाद्यो भवान्
इत्याकारो बोधः । एवम् बालं युद्धात्तारयेस्त्वम् जलाद्विप्रं समुद्धरे:
• इत्यादावप्युक्तरीत्यैवान्वयो द्रष्टव्यः ( श० प्र० १५६ ) । वैयाकर-
णास्तु आमन्त्रणं कामचारानुज्ञा । तदर्थश्च खेच्छया प्रवृत्तस्येतरत्र
प्रवृत्तिप्रतिबन्धफलकस्वाभिलषितविषयक प्रवृत्त्यनुकूलो व्यापारः । अथवा