2023-10-20 18:21:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१२६
 
न्यायकोशः ।
 
( तादृशस्नेहस्योत्कृष्टत्वेन ) घृतादेर्दहनानुकूलत्वम् । सक्तुसिकतादौ

पिण्डीभावः संग्रहनामकः संयोगविशेषो द्रवत्वस्नेहकारित एव इति

(वै० वि० २ । १ । २ ) (वै० उ० २ । १ । २ ) । आपो वायुविशेषसंयोग-

जन्या वायुविशेषरूपा एव न तु द्रव्यान्तरमित्याधुनिका हू विद्यावा

वदन्ति । तन्न सह्यते नैयायिकैरित्यलं तदुपपत्तिदोषोपन्यासेन ।

 
<
आप्तः ->
[क ] आप्तः खलु साक्षात्कृतधर्मा । ऋष्यार्यम्लेच्छानां समानं

लक्षणम् । तथा च सर्वेषां व्यवहारा: प्रवर्तन्ते । साक्षात्करणमाप्ति-

स्तया प्रवर्तत इत्याप्त इत्यर्थः ( वात्स्या० ११११७ ) । अत्राप्तत्वं च

प्रयोगहेतुभूतयथार्थज्ञानवत्त्वम् ( न्या० बो० ४ पृ० १९ ) । [ ख ]

प्रकृतवाक्यार्थयथार्थज्ञानवान् ( गौ० वृ० १।१।७ ) । यथा आप्तो-

पदेशः शब्दः ( गौ० १११७ ) इत्यादावाप्तः । [ग] यथाभूतस्या-

बाधितार्थस्योपदेष्टा पुरुष: ( त० भा० पृ० १७ ) ( प्र० प्र० )

( सि० च० ४ पृ० ३० ) । घ यथार्थवक्ता ( त० सं० १ ) ।

यथा सत्यवतीसुतव्यासगौतमादिराप्तः । [ङ ] अनुभवेन वस्तुतत्त्वस्य

कार्येन निश्चयवान् रागादिवशादपि नान्यथावादी यः स आप्तः
 

इति चरके पतञ्जलि: ( ल० म० पत्र० २ ) ।
 

 
<
आप्तोपदेशः>
( प्रमाणशब्दः ) [ क ] यथादृष्टस्यार्थस्य चिख्यापयिष

प्रयुक्तः शब्दः । [ख प्रकृतवाक्यार्थयथार्थज्ञानप्रयुक्तः शब्दः । अथवा

आप्तो यथार्थ उपदेश: शाब्दबोधो यस्मात् ( गौ० वृ० ११ १/७ )।
 
HON
 

यथा ब्रह्मसूत्रन्यायसूत्रादिराप्तोपदेशः ।
 

 
<
आप्यम्>
( नक्षत्रम् ) पूर्वाषाढा ( पु० चि० पृ० ३५३ ) ।

 
<
आप्यायनम्- >
कुशोदकेन जप्तेन प्रत्यर्ण प्रोक्षणं मनोः । वारिबीजेन

विधिवदेतदाप्यायनं मतम् ॥ ( सर्व० सं० पृ० ३७० पातञ्ज० ) /

 
<
आभासः - >
१ ( निग्रहस्थानम् ) व्यभिचारादावसिद्ध्यायुद्भावनम् (

वृ० ५।२।२२ ) । यथा पर्वतो धूमवान्वहेरित्यादौ वह्निः स्वरूपासिद्धः

स्यादिति । निरनुयोज्यानुयोगप्रभेदोयमिति विज्ञेयम् (गौ० वृ० ५/२/२२) /
 
-
 
गौ०
 
-