This page has not been fully proofread.

१०६
 
न्यायकोशः ।
 

 
इण्डादीनां कार्यत्वातिरिक्तो यो धर्मः घटत्वादिः तदवच्छिन्ना या घटनिष्ठा
कार्यता तन्निरूपितकारणतावस्वादसाधारणकारणत्वमिति । [ ग ]
साधारणकारणभिन्नकारणत्वम् ( म० प्र० १ पृ० ५) ।
असाधारणत्वम् – १ ( हेतुदोषः ) सर्वसपक्षव्यावृत्तत्वम् ( चि० २ सव्य ०
पृ० ८९) (मु० २ पृ० १५९ ) । अयं चासाधारणानै कान्ति कहेत्वाभास •
निष्ठो दोष इति विज्ञेयम् । यथा शब्दो नित्यः शब्दत्वादित्यादौ शब्दत्वस्य
असाधारणत्वम् (न्या० म० २ पृ० २०) । एतज्ज्ञानं चानुमितेः साक्षाप्र
तिबन्धकम् । नित्येष्वनित्येषु च कापि शब्दत्वस्य हेतोरदर्शनेन हेतुज्ञानेपि
शब्दे नित्यत्वसंशयस्यानिरासात् । २ असाधारणकारणत्ववदर्थो द्रष्टव्यः ।
असाधारणधर्मः – लक्ष्यतावच्छेद कसमनियतो धर्मः । यथा गोर्लक्षणं हि
• सास्नादिमत्त्वम् । स एवासाधारणधर्म इत्युच्यते ( त० दी० १ पृ० ४ ) ।
* अत्र धर्मे असाधारणत्वं च तदितरावृत्तित्वे सति सकलतद्वृत्तित्वम् (त०
प्र० १ ) । अथवा लक्ष्यतावच्छेदकसमनियतत्वम् ( त० दी०
पृ० ४) । लक्ष्यतावच्छेदकव्यापकत्वे सति लक्ष्यतावच्छेद कव्याप्यत्वमित्यर्थः
( नील० १ पृ० ४) । भवति हि सास्त्रादिमत्त्वं लक्ष्यतावच्छेद की भूत-
गोत्वस्य व्यापकं व्याप्यं चेति । स चासाधारणधर्मो द्विविधः । व्यावर्तकः
अव्यावर्तकश्च । आद्यो गोः सास्नादिमत्त्वम् । द्वितीयः सप्तपदार्थानाम-
भिधेयत्वम् ( सि० च० १ पृ० ५) । अयमाशयः । सप्तपदार्थातिरिक्त
• पदार्थाप्रसिद्ध्या तद्भेदासंभवेनाभिधेयत्वस्य व्यावर्तकत्वं न संभवतीति ।
 
असाधारण्यम् - असाधारणत्ववदस्यार्थोनुसंधेयः ।
 
असाधुत्वम्- महाजनपरिगृहीत व्याकरणस्मृति निषिद्धत्वम् ( चि० ४) ।
असामर्थ्यम् - वृत्त्यघटकपदार्थान्वितस्वार्थबोधकत्वे सति वृत्तिजन्यबोधीय
यथा अचीक्रमतेत्यादिप्रयोगस्य स्वर्णस्तेयादेश्च यथाक्रममसाधुत्वम् ।
• प्रकारताश्रयस्वार्थबोधकत्वम् । यथा ऋद्धस्य राजमातङ्ग इत्यादौ ऋद्ध-
पदार्थस्य राजपदार्थेनान्वये विवक्षिते राजपदस्यासामर्थ्यम् ( ग०
• साधुत्वे प्रयोजकं च भवतीति बोध्यम् । वृत्तिशब्देनात्र वैयाकरणसंमताः
का० १ ) । इदमसामध्येमेव सापेक्षत्वम् अपेक्षा वेत्युच्यते समासाद्य-
To व्यु०
 
.