2023-10-19 16:58:01 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९२
 
न्यायकोशः ।
 
दित्यादौ
 
लोष्टादिगतनोदनादिरूपक्रियाहेतुगुणवत्त्वमात्मन्यसिद्धम् । तथा च

तुल्यतया यथा असिद्धेन क्रियाहेतुगुणेनात्मनि क्रियावत्त्वं साध्यते तथा

तादृशेन क्रियावत्वेन तज्जनकगुणवत्त्वमपि किमिति न साध्यते । नि
 
या
मकाभावादिति ( नील० पृ० ४३ ) ।
 

 
<
अवश्यक्लृप्तत्वम्>
लघुपस्थितिकत्वम् । यथा पाकजस्थले गन्धं प्रति जनकत्वे

गन्धप्रागभावस्य ( गन्धं प्रति रूपप्रागभावस्य जनकत्वमपेक्ष्य ) अव-

श्यक्लृप्तत्वम् ।
 

 
<
अवश्यम्->
१ अप्राध्यभावः । यथा एतेष्वावश्यकस्त्वसौ ( भा०प०

श्लो
०२२) इत्यादौ । २ अशक्यनिवारणम् । ३ निश्चय इत्यपि
 

केचित् ( वाच० ) ।
 

 
<
अवसरः>
( संगतिः ) [क] प्रतिबन्धकी भूत शिष्य जिज्ञासानिवृत्त्या अन

न्तरवक्तव्यत्वम् । यथा प्रत्यक्षनिरूपणानन्तरं तत्कार्यत्वेनानुमानोपमानयो-

• नानुमान निरूपणेन प्रतिबन्धक जिज्ञासानिवृत्ताववरसंगत्योपमानरूप

रुभयोर्निरूपणप्राप्तौ बहुवादिसंमतत्वेन प्रथममनुमान एव जिज्ञासोदये-

णम् ( राम० ३ पृ० १७० ) । [ख प्रतिबन्धकीभूतशिष्यजिज्ञा

सानिवृत्तिकालावच्छिन्नावश्यवक्तव्यत्वम् ( वै० सा० द० ) । [ग]

• माननिरूपणानन्तरं तादृशजिज्ञासानिवृत्ताववश्यवक्तव्यत्वज्ञानात् किं वक्त-

प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वम् । यथा अनु

व्यम् इति श्रोतुर्जिज्ञासानन्तरमुपमाननिरूपणम् इति । [घ ] जिज्ञा-

सितार्थसिद्धत्वमिति केचित् ( भवा० ) ।
 
यास्को
 
अवस्था—

 
<अवस्था>
१ काळकृतः परिणामः । सा चावस्था जायते अस्ति वर्धते

विपरिणमते अपक्षीयते नश्यति इति भावविकारः षड्डिविध इति
यास्को
वक्ति । अविद्यास्मैिमि[^१]तारागद्वेषाभिनिवेशभेदेन पञ्चविधेति योगिनः । अना

गतावस्था अभिव्यक्तयवस्था तिरोहितावस्थेति त्रिविधेति सांख्याः / जाग्रत्स्व-

मसुषुप्तिरूपास्ति स्रोवस्था: चतुर्थी मोक्षावस्था चेति चतुर्विधेति वेदान्तिनः।

जाग्रदवस्था नाम इन्द्रियद्वारा बुद्धेविषयाकारः परिणामः । स्वप्नावस्था
 

[^
] अस्मिता इति पदच्छेदः ।