This page has not been fully proofread.

९२
 
न्यायकोशः ।
 
दित्यादौ
 
लोष्टादिगतनोदनादिरूपक्रियाहेतुगुणवत्त्वमात्मन्यसिद्धम् । तथा च
तुल्यतया यथा असिद्धेन क्रियाहेतुगुणेनात्मनि क्रियावत्त्वं साध्यते तथा
तादृशेन क्रियावत्वेन तज्जनकगुणवत्त्वमपि किमिति न साध्यते । नि
 
मकाभावादिति ( नील० पृ० ४३ ) ।
 
अवश्यक्लृप्तत्वम् – लघुपस्थितिकत्वम् । यथा पाकजस्थले गन्धं प्रति जनकत्वे
गन्धप्रागभावस्य ( गन्धं प्रति रूपप्रागभावस्य जनकत्वमपेक्ष्य ) अव-
श्यक्लृप्तत्वम् ।
 
अवश्यम्-१ अप्राध्यभावः । यथा एतेष्वावश्यकस्त्वसौ ( भा०प०
श्लो०
०२२) इत्यादौ । २ अशक्यनिवारणम् । ३ निश्चय इत्यपि
 
केचित् ( वाच० ) ।
 
अवसरः – ( संगतिः ) [क] प्रतिबन्धकी भूत शिष्य जिज्ञासानिवृत्त्या अन
न्तरवक्तव्यत्वम् । यथा प्रत्यक्षनिरूपणानन्तरं तत्कार्यत्वेनानुमानोपमानयो-
• नानुमान निरूपणेन प्रतिबन्धक जिज्ञासानिवृत्ताववरसंगत्योपमानरूप
रुभयोर्निरूपणप्राप्तौ बहुवादिसंमतत्वेन प्रथममनुमान एव जिज्ञासोदये-
णम् ( राम० ३ पृ० १७० ) । [ख प्रतिबन्धकीभूतशिष्यजिज्ञा
सानिवृत्तिकालावच्छिन्नावश्यवक्तव्यत्वम् ( वै० सा० द० ) । [ग]
• माननिरूपणानन्तरं तादृशजिज्ञासानिवृत्ताववश्यवक्तव्यत्वज्ञानात् किं वक्त-
प्रतिबन्धकीभूतशिष्यजिज्ञासानिवृत्तौ सत्यामवश्यवक्तव्यत्वम् । यथा अनु
व्यम् इति श्रोतुर्जिज्ञासानन्तरमुपमाननिरूपणम् इति । [घ ] जिज्ञा-
सितार्थसिद्धत्वमिति केचित् ( भवा० ) ।
 
यास्को
 
अवस्था—१ काळकृतः परिणामः । सा चावस्था जायते अस्ति वर्धते
विपरिणमते अपक्षीयते नश्यति इति भावविकारः षड्डिध इति
ॐ वक्ति । अविद्यास्मैितारागद्वेषाभिनिवेशभेदेन पञ्चविधेति योगिनः । अना
गतावस्था अभिव्यक्तयवस्था तिरोहितावस्थेति त्रिविधेति सांख्याः / जाग्रत्स्व-
मसुषुप्तिरूपास्ति स्रोवस्था: चतुर्थी मोक्षावस्था चेति चतुर्विधेति वेदान्तिनः।
जाग्रदवस्था नाम इन्द्रियद्वारा बुद्धेविषयाकारः परिणामः । स्वप्नावस्था
 
१ अस्मिता इति पदच्छेदः ।