This page has not been fully proofread.

न्यायकोशः ।
 
अवच्छेदकत्वम् – १ स्वरूपसंबन्धविशेषः । स च क्वचित् [क] प्रति-
योग्यंशप्रकारीभूतधर्मत्वम् । यथा प्रमेयधूमाभावप्रतियोगिताया अवच्छे-
दकत्वं घूमत्वे । अत्रायं नियमः - संभवति लघौ गुरौ सदभाव इति ।
तेन गुरुभूते प्रमेयत्वविशिष्टधूमत्वेवच्छेदकत्वमनादृत्य शुद्धघूमत्व एवा-
वच्छेदकत्वं स्वीकृतमिति ज्ञेयम् । समानाधिकरणयोरेव धर्मयोरवच्छेद्या-
वच्छेदकभाव इति सामान्यनियमो बाहुल्येन प्रवर्तत इत्येतत्सुधीभि-
श्चिन्त्यम् । क्वचित् [ ख ] अनतिरिक्तवृत्तित्वम् । तच्च द्विविधम् ।
तत्राद्यम्-तच्छून्यावृत्तित्वे सति तदधिकरणवृत्त्यभावाप्रतियोगित्वम् ।
यथा घटाभावप्रतियोगिताया अवच्छेदकत्वं घटत्वे । अत्रायं नियम :-
अन्यूनानतिरिक्तवृत्तिधर्मस्यैवावच्छेदकत्वम् इति । तेनातिरिक्तवृत्तिद्रव्यत्वा दौ
घटाभावीयप्रतियोगिताया अवच्छेदकत्वनिरासः । अनतिरिक्तवृत्तित्व-
रूपमवच्छेदकत्वं च यद्यपि न स्वरूपसंबन्धरूपावच्छेदकत्वेन्तर्भवेत्तथा-
प्युदाहरणानुरोधेन तत् अन्तर्निवेशितम् । वस्तुतस्तु तत्तन्निष्ठमवच्छेद-
कत्वं च तत्तद्वित्तिवेद्यमेवेति नैवानुगमय्य निर्वक्तुं शक्यमिति तु वयम् ।
द्वितीयं तु व्यावर्तकत्व - सामानाधिकरण्य- स्वनिष्ठावच्छेद्यताकत्व - एत
त्रितयसंबन्धेन यत्किंचिद्धर्मविशिष्टत्वम् । यथा घटकारणताया अवच्छेद-
कत्वं दण्डत्वे । अत्र च इतरभेदानुमितिजनकज्ञान
 
विषयत्वात्मकव्याव-
तकता यामवच्छेदकस्तु परंपरासंबन्धो बोध्यः । क्वचित् [ग ] तदधि-
किं तु शाखायामित्यादौ वृक्षाधिकरणस्य मूलस्य वृक्षनिष्ठकपिसंयोगा
करणस्य तन्निष्ठधर्मावच्छेदकत्वम् । यथा मूले वृक्षे न कपिसंयोगः
भावावच्छेदकत्वम् वृक्षाधिकरणस्य शाखादेर्वृक्षनिष्ठकपिसंयोगावच्छेद
च ( ल० व० पृ० २२) । अत्रावच्छेदकत्वं च स्वाश्रयसंबन्धित्वम् ।
• नितम्बे हुताशनः न शिखर इत्यत्र नितम्बरूपदेशस्य हुताशनावच्छेद-
स्वम् अवच्छेद्यत्वेनाभिमतः कपिसंयोगाभावादिः । यथा वा इह पर्वते
कत्वम् शिखरस्य तु हुताशनाभावावच्छेदकत्वं च । अत्रायं विशेष:-
. यथा वा इदानीं चत्वरे गौर्नास्तीत्या दावेतत्कालेपि गवाभावस्यावच्छेदक
संयोगेन द्रव्यस्याव्याप्यवृत्तित्वमिति मत एतस्यावच्छेदकत्वम् इति ।