2023-10-19 13:55:26 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
"
 
(वायुमेव स्वेन भागधेयेनोपधावति स एवैनं भूतिं गमयति ( कृष्णयजु:-

(संहिता २।१।१) इत्यादौ वायुर्वै क्षेपिष्ठेत्याद्यर्थवादो हि वायव्य श्वेत-

मालमेतेत्यादिविधिविहितं श्वेतपश्वालम्भनं श्वेतपशुकरणको यागः प्रशस्त :

इति प्रशंसतीति विज्ञेयम्। सोरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ( कृष्णयजु: ०

१९५१ ) इति वाक्यं तु क्रतावृत्विग्भ्यो रजतं न देयम् इति निषिद्धं

रजतदक्षिणादानं निन्दतीति बोध्यम् । अर्थवादश्चतुर्विधः । स्तुतिः

निन्दा परकृतिः पुराकल्पः (गौ० २१११६४ ) । प्रकारान्तरेण स

त्रिविधः । गुणवादः अनुवाद: भूतार्थवादश्चेति ( न्या० म० ४

पृ० ३० ) । तदुक्तम्-विरोधे गुणवादः स्यादनुवादोवधारिते । भूता-

र्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति ( न्या० म० ४ पृ० ३१ ) ।

मीमांसकास्तु विधिशेषः निषेधशेषश्चेत्यर्थवादं द्वैविध्येन विभेजिरे
 

(लौ० भा० ) ।
 

 
<
अर्थान्तरम्>
( निग्रहस्थानम् ) [ क ] प्रकृतादर्थादप्रतिसंबद्धार्थमर्था-

अन्तरम् ( गौ० ५।२।७ ) । यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः

साध्यसिद्धौ प्रकृतायां ब्रूयात् । नित्यः शब्दः अस्पर्शत्वादिति हेतुः ।

हेतुर्नाम हिनोतेर्धातोस्तुनि प्रत्यये कृदन्तपदम् । पदं च नामाख्यातोप-

• सर्गनिपाताः । अभिधेयस्य क्रियान्तरयोगाद्विशिष्यमाणरूपः शब्दो नाम ।

क्रियाकारकसमुदायः । कारकसंख्या विशिष्टक्रियाकालयोगाभिधाय्या

तम् । धात्वर्थमात्रं च कालाभिधान विशिष्टम् । प्रयोगेष्वर्थादभिद्यमान-

रूपा निपाताः । उपसृज्यमानाः क्रियावद्योतका उपसर्गाः इत्येवमादि ।

तदर्थान्तरं वेदितव्यम् (वात्स्या० ५।२।७) (नील० पृ० ४५ ) ।

[ख] प्रकृतोपयुक्तमर्थमुपेक्ष्यासंबद्धार्थाभिधानम् । प्रकृतनाकाङ्क्ष

भिधानमिति फलितार्थः । यथा अनित्यः शब्दः कृतकत्वादित्युक्त्वा शब्दो

गुणः स चाकाशस्येत्यादि ( गौ० वृ० ५ ।२।७ ) ( त० मा० ० ५१)
 

( दि० १ पृ० २२ ) ।

 
<
अर्थापत्तिः-
>
( अनुमानम् ) [ क ] वाक्यार्थसंप्रत्ययेनानभिहितस्यार्थस्य

प्रत्यीक भाषाहणमर्थापत्तिः (वात्स्या० २१२१२ ) । [ख] अनु-
७८