This page has not been fully proofread.

७६
 
न्यायकोशः ।
 
.
 
तदुक्तं प्रशस्तदेवाचार्यैः- त्रयाणामर्थशब्दाभिधेयत्वं च इति (वै० उ०
८।२।३ ) । [ख ] अर्थ इति शब्दो द्रव्यगुणकर्मसु वर्तते । स च तत्र
पारिभाषिकः। गौतमीये तु गन्धरसरूपस्पर्शाः पृथिव्यादिगुणास्तदर्थाः
(गौ० १।१।१४ ) इत्युक्तम् । अतः पञ्चेन्द्रियग्राह्येषु पञ्चसु गुणेष्वपि
अर्थशब्दस्य परिभाषान्तरं समानतन्त्र सिद्धम् (वै० वि० ८ २ ३ ) ।
२ यत्परः शब्दः सः ( चि० ) । यथा षट् पदार्थाः । ते च
द्रव्यगुणकर्मसामान्यविशेषसमवायाः ( त० मा० २७ ) ( वै० १।
१।४ ) । प्रमाणादयोर्था गौतमसूत्रपठिताः षट्खेवान्तर्भवन्ति । प्रयोजन
वशात्तु भेदेन निरूपिता इति बोध्यम् ( त० भा० २७ ) । अयं च
शब्दार्थ इत्युच्यते ( चि०४ ) ( ग० शक्ति० ) । अयमर्थो नैयायिक
मते द्विविधः । वाच्यः लक्ष्य इति । व्यङ्ग्योपि तृतीयोर्थ इत्यालङ्कारका
आहुः ( काव्य० २ ) । वृत्त्या पदप्रतिपाद्यः अर्थ इत्युच्यते ( ग०
शक्ति० ) । यथा घटशब्दस्यार्थः कम्बुग्रीवादिमान् । ३ प्रकार:
(वाक्य० ) । यथा अर्थाबाधो योग्यतेव्यादावर्थः प्रकारः । अत्र जलेन
सिञ्चतीत्यादी जलकरणकत्वरूपप्रकारस्य सेचनक्रियायामबाध इति
बोध्यम् । ४ निवृत्तिः । यथा - अनुमानं परार्थमित्यादौ ( चि० अव०
२।७६) । अत्र परस्य मध्यस्थयार्थः संशयस्य निवृत्तिर्यस्मादिति
व्युत्पत्त्यानुमानस्य संशयनिवृत्तिफलकत्वरूपं परार्थत्वं युज्यत इति
बोध्यम् । ५ यदाकाया यत्प्रवर्तते स ( फलम् ) तस्यार्थ: (मू० म०
१) । ६ विधिजन्यबोधविषयः (धर्मः ) अर्थ इति मीमांसका आहुः ।
७ धनमथ इति लौकिकजना वदन्ति । ८ विषयः । तथा चोक्तम्-
अर्थाः स्युरिन्द्रियग्राह्याः इति ( ता० र० श्लो० २९ ) ।
अर्थनिश्चयप्रसङ्गः–तत्कार्यनिष्कम्पप्रवृत्त्यादिप्रसङ्गः ( ग० बाघ ० ) !
अर्थपुनरुक्तम् – (निग्रहस्थानम् ) एतस्य प्रमादादिना संभवः (गौ०
वृ० ५।२।१४ ) ।[क] अर्थस्य पुनर्वचनं पुनरुक्तमन्यत्रानुवादात्
गौ० ५।२।१४ ) । समानार्थक भिन्नानुपूर्वी कशब्दस्य निष्प्रयोजनं पुन-
रभिधानम् । यथा घट कलश इति ( गौ० वृ० ५/२/१४ ) । यथा