This page has not been fully proofread.

न्यायकोशः ।
 
अभिगमनम् -- ( उपासनम् ) देवतास्थानमार्गस्य संमार्जनोपलेपनादि
( सर्व० सं० पृ० ११७ रामानु० ) ।
 
अभिघातः
 
– ( संयोगः ) [ क ] यः संयोगः शब्दनिमित्तकारणं भवति
यज्जनितं कर्म संयोगिनोः परस्परविभागहेतुश्च भवति स संयोगविशेषो-
भिघातः (वै० उ० ५/२/१) । यथा कुठारायभिघातः (वै० वि०
५।२।१) । [ख] स्थिरस्य वेगवद्रव्यसंयोगविशेषः ।
अभिचारः–[ क ] मारणम् । शत्रुवध इत्यर्थः । यथा श्येनेनाभिचर-
न्यजेतेत्य़ादावभिचारः । [ ख ] वैरिवधायुत्कटकामना ( त० प्र० ख०
४ पृ० १० ) । अत्र विप्रतिपद्यन्ते । हिंसा च मरणोद्देश्यकः अदृष्टा-
द्वारकमरणानुकूलव्यापारः । तेन श्येनस्य न हिंसात्वम् । अदृष्टद्वारक-
त्वात् । एवं च श्येनेनाभिचरन्यजेतेत्यादौ बलवदनिष्टा ननुबन्धित्व विशिष्टे-
ष्टसाधनत्वादेर्विशिष्टस्य विध्यर्थत्वेपि तादृशविध्यर्थान्वयबोधो भवत्येवेति
प्राञ्चो नैयायिका आहुः । अन्त्रायमभिप्रायः - प्रथमं श्येनः ततो वधः
ततः अपूर्वम् ततो मरणमिति स्थितिः । तथा च श्येनोन स्वरूपतो
निषिद्धः किं तु फलत इति बलवदनिष्ठाननुबन्धित्वमप्यक्षतम् । तथापि
वधाच नरक इति न तत्रास्तिकानां प्रवृत्तिरिति ( न्या० म० ४।२७)
( म०प्र० ६० ) । नव्यास्तु - श्येनस्याभिचारतया पापजनकत्वस्म-
रणान्मरणोद्देश्यकं मरणप्रयोजकव्यापारमात्रं हिंसेति निर्वचनीयम् । न
त्वदृष्टाद्वारकत्वविशेषणेनापि घटितम् । तेन च श्येनस्य हिंसात्वमस्त्येव ।
तथा च विधिप्रत्ययस्य बलवदनिष्टा ननुबन्धित्वविशिष्टेष्टसाधनत्वविशिष्ट-
कृतिसाध्यत्व एका शक्तिस्युक्ता । किं तु बलवदनिष्टाननुबन्धित्वम् इष्ट-
साधनत्वम् कृतिसाध्यत्वं चैतत्रिषु पृथक् शक्तित्रयं स्वीकृत्य कचित्कस्य-
चित् कचिरकस्यचिदर्थस्य बोध इत्यङ्गीकरणीयम् । एवं च श्येनेनेत्यादौ
बलवदनिष्टाननुबन्धित्वस्य अविवक्षितत्वात् बोधो न भवत्येवेत्याहुः ।
केचित्तु श्येनो हि न हिंसा किं तु श्येनस्य फलं हिंसा । सा च साक्षा-
न्मरणानुकूलव्यापारः । स च व्यापारः श्येनजन्यः खनाघातादिरूपः ।
 
PROSES
 
तु