This page has not been fully proofread.

६२
 
न्यायकोशः ।
 
3
 
रोधित्वम् । ज्ञानादिकार्ये च यस्य यत्पदार्थान्तरज्ञानाद्यनुरोधस्तस्य तद -
पेक्षा । अत एव तर्कग्रन्थे जगदीशेन स्वापेक्षापादकः प्रसङ्ग आत्माश्रयः ।
अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च ग्राह्या इत्यायुक्तम् । अधिकं तु
अन्योन्याश्रयशब्दव्याख्याने द्रष्टव्यम् । ४ अपेक्षाबुद्धिवदस्यार्थोनुसंधेयः ।
५ अनुरोधः । यथा सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिरित्यादौ इति
धर्मज्ञाः । ६ स्पृहा । यथा समुपोढेषु कामेषु निरपेक्षः परिव्रजेदित्यादौ
 
( मनुः ६ । ४१ ) इति काव्यज्ञाः ।
 
-
 
A
 
अपेक्षाबुद्धिः – ( बुद्धिः ) [क] नानैकत्वसमूहालम्बनरूपा बुद्धिः
( वै० उ० ४।११११ ) । अपेक्षाबुद्धिः क्षणत्रयावस्थायिनी इति
सिद्धान्तः । द्वित्वादिकं त्वपेक्षाबुद्धिजन्यम् ( वै० उ० ४।१।११) ।
अपेक्षाबुद्धेरिच्छादिजनकत्वं नास्तीत्वयं मन्तव्यम् । अन्यथा तेनैव
तस्या नाशात्क्षणत्रयावस्थायित्वमेव न स्यादिति केचित् ( भवा ०
२९०)। विस्तरस्तु अन्यत्र ( बै० उ० ७/२८) द्रष्टव्यः । अत्रेदं बोध्य-
म्-द्वित्वादिकं परार्धान्तमपेक्षात्मकबुद्धया जन्यते तन्नाशेन नश्यति
च । अपेक्षाबुद्धेर्द्वित्वादेश्चोत्पत्तिनाशादिप्रपञ्चस्तु द्वित्वशब्दव्याख्यानावसरे
व्यक्तीभविष्यति । अत्रेदं विचार्यते- यद्यपि द्वित्वादिसमवायः प्रत्येकं
घटादावस्ति तथापि एको द्वौ इति ज्ञानाभावात् एको न द्वौ इति ज्ञानाच
द्वित्वादीनां पर्याप्तिस्वरूपः कश्चित्संबन्धोनेकाश्रयङ्गीक्रियते । पर्याप्तिसंब
न्धेन च प्रत्येकं घटादौ न द्वित्वादि । तादृशसंबन्धश्चापेक्षाबुद्धिसापेक्षः ।
• तेन तत्सत्त्वे तथा ज्ञानम् तदसत्त्वे न तथा ज्ञानम् इति ( वाच ० ) ।
वस्तुतस्तु द्वित्वादिकं तु न संख्या किं त्वपेक्षाबुद्धिविशेषविषयत्वमेव ।
• तच्चापेक्षाबुद्ध्यधीन मिति न कोपि दोष इति तु वयम् । [ख ] अनेकै
• कत्वबुद्धिः ( भा०प० गु० श्लो० ११० ) । अनेकानि यान्येकत्वानि
तेषां बुद्धिः । सा च अयमेकः अयमेकः इत्याकारिका बुद्धि: ( मु०
गु० २०४ ) । यथा सेनावनादिबुद्धिः ( त० व० ) । अत्राश्वादिसमूहः
सेना । वृक्षसमूहो वनम् । तथा च सेना वनम् इत्यादिबुद्धि विशेषविषयत्वं
सेनात्ववनत्वादि ( म०प्र० ४।४६ ) । [ग] अपेक्षाबुद्धिर्नाम
विनाशकविनाश प्रतियोगिनी बुद्धिः ( सर्व० सं० पृ० २२४ औल० ) ।
 
·