2023-10-19 11:51:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
६९
 
<अपूर्वविधिः>
( विधिः ) [ क ] अप्राप्तप्रापको विधिः । स च यागा-

दीना मिष्टसाधनत्वस्य कृतिसाध्यत्वस्य वा बोधको लिङादिशब्दः । यथा

स्वर्गकामो यजेतेत्यादौ ( सि० च० ३३ ) ( वाच० ) । अप्राप्तप्राप-

कत्वं च प्राथमिकप्रवृत्तिजनकप्रतीतिजनकत्वम् प्रमाणान्तरजन्यप्रतीत्य-

विषयविषयक प्रतीतिजनकत्वं वा । इदं यजनं तु केनापि प्रमाणान्तरेण

न बोधितम् ( सि० च० ३३ ) । अत्रेदं बोध्यम्-लिङा यागादाविष्ट-

साधनत्वं बोध्यत इति नैयायिकाः । कार्यत्वेनापूर्वी बोध्यत इति प्राभाकरा

मन्यन्ते ( वाच० ) । [ ख ] प्रमाणान्तरेणाप्राप्तप्रापको लिङादिपदवे-

दनीयः शब्द विशेषः । यथा स्वर्गकामो यजेतेति लिङादियुक्तं वाक्यम् ।

अपूर्वविधिश्चतुर्विधः । कर्मविधिः गुणविधिः विनियोगविधिः प्रयोगविधि-

श्चेति । तत्राग्निहोत्रं जुहोतीत्यादौ यागरूपे कर्मणि इष्टसाधनतायाः कृतिसा•

ध्यतायाः भावनाया वा मतभेदेन बोधनात् कर्मविधित्वम् । द्रव्यदेवतादि-

विधायकविधिर्गुणविधिः । यथा दना जुहोतीत्या दिवाक्यम् । प्राप्तस्याग्नि-
विनियोज-

होत्रस्यानुवादेनाप्राप्तगुणरूपद्रव्यादेः ( दध्यादेः ) विधानात् ।
विनियोज-
नाद्विनियोगविधिः । यथा ऐन्द्या गार्हपत्यमुपतिष्ठते इत्यादि । अत्र ऐन्द्या

ऋचः गार्हपत्योपस्थाने विनियोजनात् विनियोगविधिः । एवं कृत्वा एवं

कुर्यात् इत्यादिप्रयोगज्ञापको विधिः प्रयोगविधिः । यथा अधीय

स्नायादित्यादि उपसद्भिश्चरित्वा मासमेकमग्निहोत्रं जुहोतीत्यादि च । अयं

च विशिष्टविधिरिति भेदः ( वाच० ) । [ग यस्य यदर्थत्वं प्रमाणा-

न्तरेणाप्राप्तं तस्य तदर्थत्वेन यो विधिः सोपूर्वविधिः । यदाहुः - विधिर-
www.j

त्यन्तमप्राप्ते नियमः पाक्षिके सति । तत्र चान्यत्र च प्राप्तौ परिसंख्येति

गीयते ॥ ( मी० न्या० पृ० ४६ ) । विस्तरस्तु विधिशब्दे दृश्यः ।

 
<
अपेक्षा>
१ आकाङ्क्षा । सा च शाब्दबोधप्रयोजनिका । २ असामर्थ्यम् ।

अस्यामपेक्षायां च प्रायशो वृत्तिर्नेष्यते । यथा प्रवीरं पुत्रकाम्पति

ऋद्धस्य राजमातङ्ग इत्यादौ प्रत्ययसमासौ न स्तः । तत्रोक्तम् - सापेक्षे

प्रत्ययो न स्यात्समासो वा कथंचन । सापेक्षं तद्विजानीयादसमस्त विशेष-

णम् ॥ इति । ३ प्रयोजकत्वम् । तच्च ज्ञाने स्थितौ उत्पत्तौ वा इतरस्यानु-

 
-
 
·