2023-10-19 11:38:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

६०
 
न्यायकोशः ।
 
( दि० १ ) । [ग ] परस्परानन्वितार्थकपदसमूहः । यथा शब्दो

घटः पटो नित्यमनित्यं च प्रमेयत्वात् इत्यादि ( नील० पृ० ४५ ) ।

[घ ] याद्दशशाब्दबोधत्वावच्छेदेनापार्थत्वं तादृशबुद्धयर्थं प्रयुक्त पद-

समूह: ( श० प्र० ) ।
 

 
<
अपि - >
(अव्ययम् ) १ संभावना । २ संदेहः । ३ निन्दा । ४ प्रश्नः ।

५ समुच्चयः । ६ अरुपपदार्थः । ७ कामचारानुज्ञा । ८ अवधारणम् ।

९ पुनरर्थ: ( वाच० ) ।
अपूर्वम् -

 
<अपूर्वम्>
[क] यागादिकर्मणः
का चिदुत्तरावस्था फलैकनाश्या

( ल० म० ) । [ ख ] यागादिजन्यः स्वर्गादिजनकः कश्चन गुणविशेषः ।

तं गुणविशेषमपूर्वमिति मीमांसका वदन्ति । प्रारब्धकर्मेति वेदान्तिनः ।

धर्माधर्माविति नैयायिकाः । अदृष्टमिति वैशेषिका: । पुण्यपापे इत

पौराणिकाः । अपूर्वं दर्शपूर्णमासयोर्द्विविधम् । परमापूर्वम् कलिका-

पूर्व चेति ( दि० गु० २३५) । प्रकारान्तरेणाप्यपूर्व मीमांसकमते त्रिवि

धम् । प्रधानापूर्वम् अङ्गापूर्वम् कलिकापूर्वी चेति । तत्र दर्शपूर्णमासाद्य-

पूर्वं प्रधानापूर्वम् । तदेव परमापूर्वम् । प्रयाजाद्यङ्गजन्यापूर्वमङ्गापूर्वम् ।

तवान्तरक्रियाकूटजन्यपूर्व कलिका पूर्वम् । तच्च त्रीहिप्रोक्षणाभ्युक्षणादि

जन्यं द्रव्यनिष्ठमिति मीमांसकाः । तज्जन्यसंस्कारविशेष एव कलिकापूर्व-

तथा व्यवयिते स चात्मनिष्ठ इति नैयायिकाः । कलिकापूर्वं च परमापूर्व

जनयित्वा नश्यति । अङ्गापूर्वेस्तु परमापूर्वे विशेष आधीयत इति भेदः ।

तथा चाङ्गापूर्वसहितं परमापूर्वं विशिष्टफलं जनयति । तद्विहीनं तु स्वल्पं

फलम् । अत्रेदमवधेयम् - परमापूर्वं च नित्यकर्मणि पण्डापूर्वत्वेन मीमांस-

कैर्व्यवह्वियते। संध्यावन्दनस्य किञ्चित्फलाजनकत्वात् । नैयायिकास्तु अर्थ-

वादोपस्थापितब्रह्मलोकादिप्राप्तिरूपफलजननान्न तत्रापूर्वस्य फलाजनकत्वेन

पण्डत्वमित्याहुः ( वाच० ) । विस्तरस्तु चिन्तामणिशब्दखण्डे कुसुमा

अलिप्रथमस्तबके चावलोकनीयः । अत्रेदं बोध्यम्-परमापूर्व वाच्यम् ।

कलिका पूर्वाणि तु कल्प्यानीति मीमांसकसिद्धान्त इति ( त०प्र०ख० ४
 

पृ० ११४ ) ।
 
-