2023-12-26 08:22:36 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

'न्यायकोशः ।
 
<हवः>
(चौर्यम् ) वोधविषयमितरादर्शनयोग्यदेशस्थापनम् । यथा गोपी.

कृष्णायात्मानं हुते इत्यत्र हुधात्वर्थः । अत्र सपत्नीभियात्मादेस्तथा स्थापन

बोध्यम् । एवं च गोपीकर्तृका कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोध-

विषयात्मकर्मकतथावस्थानानुकूला क्रिया इति बोध: ( उ० म० कार० ४

पृ० १०३ ) वैयाकरणमते भवतीति बोध्यम् ।
 

 
<
ह्यः - >
(अव्ययम् ) अव्यवहितातीतदिवसः (वै० सा० ५० ) । यथा
 
-
 
१०८४
 

ह्यस्तने अहमागतः इत्यादौ ।

 
<
हृद्ः–१ >
अगाधजलाशयः ( अमरः १ । १० । २५ ) । यथा दो मान्

धूमात् इत्यत्र वह्नयभाववदो बाधः इत्यादौ ग्रन्थे ह्रदशब्दस्यार्थः ।

तज्जलगुणाश्च हदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ( वाच -

स्पत्ये राजनि० ) इति । २ किरणः (रामाश्रमः ) ।

 
<
हस्वत्वम्>
१ (गुणः) इदं हस्वम् इति व्यवहारसिद्धः परिमाणविशेषः ( वै०

वि० ७।१।१७) । २ एकमात्राकालोञ्चार्याच्चम् इति शाब्दिका आहुः ।

३ भूमिजम्बूवृक्षस्य धर्मविशेषो हस्वत्वम् इति वनस्पतिशास्त्रज्ञा आहुः ।

 
<
ह्लादः - >
१ आनन्दविशेषः । यथा यथा प्रह्लादनाच्चन्द्रः (रघु०४।१२) इत्यादौ

हृादनशब्दार्थः । २ आलंकारिकास्तु चमत्कृतिः। यथा चन्द्र इव मुखं लोका-

न्हादयति इत्यादौ ह्रादधात्वर्थश्चमत्कृतिः इत्याहुः इति संक्षेपः इति शम् ॥

इति श्रीमत्सकलसद्विद्वद्वृन्दसंसेव्य वैष्णवमतावतंसश्रीमध्वसिद्धान्तानुयायिनः कर्णाटदेशीय

झळकीग्रामनिवासिश्रीयुतरामभट्टात्मजस्य श्रीयुतसरस्वतीतनूद्भवस्य श्रीयुतभिकु-

शास्त्रिभ्योधीतन्यायशास्त्रस्य मुंबईस्थैल्फिन्स्टनपाठशालायां न्यायाद्यनेक-

दर्शनाध्यापकस्य आभूपालप्रदत्त महामहोपाध्यायपदाङ्कितस्य

चट्टाचार्यस्य कृतौ न्यायकोशः समाप्तः ॥
 
-
 

 
न्यायकोशस्य द्वितीयावृत्तौ शब्दानां संख्या १८९४ आसीत् । अस्यां तृतीयावृत्ताव-

धिकाः शब्दाः ६६८ संगृहीताः । संकलनया चात्र शब्दानां संख्या २५६२ वरिवर्ति ॥

अब्धीन्द्विभेन्दुमानेन ( १८१४ ) मिते शाके च नन्दने ।

वत्सरे (ख्रिस्त्यब्दाः १८९२ ) भट्टभीमेन न्यायकोशः समापितः ॥ १ ॥

अनेन पुष्पकोशेन कालान्तरविकासिना ।

समर्पितेनाञ्जलिना प्रीयतां पुरुषोत्तमः ॥ २ ॥

॥ श्रीशः शंकरो भवतु ॥