This page has not been fully proofread.

'न्यायकोशः ।
 
हवः – (चौर्यम् ) वोधविषयमितरादर्शनयोग्यदेशस्थापनम् । यथा गोपी.
कृष्णायात्मानं हुते इत्यत्र हुधात्वर्थः । अत्र सपत्नीभियात्मादेस्तथा स्थापन
बोध्यम् । एवं च गोपीकर्तृका कृष्णसंप्रदानिका अर्थात् कृष्णवृत्तिबोध-
विषयात्मकर्मकतथावस्थानानुकूला क्रिया इति बोध: ( उ० म० कार० ४
पृ० १०३ ) वैयाकरणमते भवतीति बोध्यम् ।
 
ह्यः - (अव्ययम् ) अव्यवहितातीतदिवसः (वै० सा० ५० ) । यथा
 
-
 
१०८४
 
ह्यस्तने अहमागतः इत्यादौ ।
हृद्ः–१ अगाधजलाशयः ( अमरः १ । १० । २५ ) । यथा दो मान्
धूमात् इत्यत्र वह्नयभाववदो बाधः इत्यादौ ग्रन्थे ह्रदशब्दस्यार्थः ।
• तज्जलगुणाश्च हदवारि वह्निजननं मधुरं कफवातहारि पथ्यं च ( वाच -
स्पत्ये राजनि० ) इति । २ किरणः (रामाश्रमः ) ।
हस्वत्वम् – १ (गुणः) इदं हस्वम् इति व्यवहारसिद्धः परिमाणविशेषः ( वै०
वि० ७।१।१७) । २ एकमात्राकालोञ्चार्याच्चम् इति शाब्दिका आहुः ।
३ भूमिजम्बूवृक्षस्य धर्मविशेषो हस्वत्वम् इति वनस्पतिशास्त्रज्ञा आहुः ।
ह्लादः - १ आनन्दविशेषः । यथा यथा प्रह्लादनाच्चन्द्रः (रघु०४।१२) इत्यादौ
हृादनशब्दार्थः । २ आलंकारिकास्तु चमत्कृतिः। यथा चन्द्र इव मुखं लोका-
न्हादयति इत्यादौ ह्रादधात्वर्थश्चमत्कृतिः इत्याहुः इति संक्षेपः इति शम् ॥
इति श्रीमत्सकलसद्विद्वद्वृन्दसंसेव्य वैष्णवमतावतंसश्रीमध्वसिद्धान्तानुयायिनः कर्णाटदेशीय
झळकीग्रामनिवासिश्रीयुतरामभट्टात्मजस्य श्रीयुतसरस्वतीतनूद्भवस्य श्रीयुतभिकु-
शास्त्रिभ्योधीतन्यायशास्त्रस्य मुंबईस्थैल्फिन्स्टनपाठशालायां न्यायाद्यनेक-
दर्शनाध्यापकस्य आभूपालप्रदत्त महामहोपाध्यायपदाङ्कितस्य
चट्टाचार्यस्य कृतौ न्यायकोशः समाप्तः ॥
 
-
 
न्यायकोशस्य द्वितीयावृत्तौ शब्दानां संख्या १८९४ आसीत् । अस्यां तृतीयावृत्ताव-
धिकाः शब्दाः ६६८ संगृहीताः । संकलनया चात्र शब्दानां संख्या २५६२ वरिवर्ति ॥
अब्धीन्द्विभेन्दुमानेन ( १८१४ ) मिते शाके च नन्दने ।
वत्सरे (ख्रिस्त्यब्दाः १८९२ ) भट्टभीमेन न्यायकोशः समापितः ॥ १ ॥
अनेन पुष्पकोशेन कालान्तरविकासिना ।
समर्पितेनाञ्जलिना प्रीयतां पुरुषोत्तमः ॥ २ ॥
॥ श्रीशः शंकरो भवतु ॥