2023-12-26 08:04:59 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०६४
 
न्यायकोशः ।
 
च । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ गोभ्यो हि

महिषेभ्यश्च मानुषेभ्यश्च जन्तवः । मत्स्यादिभ्यश्च विविधा अन्तः कुक्षौ

विशेषतः ॥ अथान्यानि च सूक्ष्माणि सूक्ष्मयूकास्तथैव च ।

गोम्योश्वेभ्यस्तथा चैव अष्टापद किनीनकाः ॥ मक्षिकाणां विकाराच

उत्सृष्टोदककर्दमैः । शरावति विकाराश्च करीषेभ्यो भवन्ति हि ॥

एवमादिरसंख्यातो गणः संस्वेदजो मया । सर्वासां निहितो ह्येष प्राक्कर्म -

वशजः स्मृतः ॥ ( वाचस्पत्ये वहिपु० ) इति ।
 

 
<
ह.
 
ह –
>
 
<ह>
१ पादपूरणम् । २ संवोधनम् । ३ नियोगः । ४ क्षेपः । ५ निग्रहः ।

६ निन्दा । ७ प्रसिद्धिः । ८ शिवः । ९ जलम् । १० शून्यम् ।

११ आकाशः । १२ रक्तम् । १३ स्वर्गः । १४ धारणम् । १५ पाप-

हरणम् । १६ चन्द्रः । १७ सकोपवारणम् । १८ शुष्कम् ( मेदि० )

( शब्दर० ) ( अमरः ) ( एकाक्षरको० ) ।
 

 
<
हठयोगः>
प्राणायामादिक्रियाभ्यासजन्यः राजयोगं विनैव परमात्म-

साक्षात्काररूपश्चित्तवृत्तिनिरोधः । स च तन्त्रप्रसिद्धः । तत्प्रकारस्तु

हठदीपिकादावुक्तो द्रष्टव्यः । अत्र विग्रहः हठेन बलात्कारेण योगः

चित्तवृत्तिनिरोधः इति ।
 

 
<
हननम्>
१ स्यात्प्राणवियोगफलव्यापारो हननं स्मृतम् । यथा आतता-

यिनमायान्तं हन्यादेवाविचारयन् ( स्मृतिः ) इत्यादौ हन्धात्वर्थः ।

वीरमित्रोदये आततायिवधे सिद्धान्त सिद्धनिर्णयस्तु हत्वा तु महरन्तं वै

ब्राह्मणं वेदपारगम् । कामतोपि चरेद्वीर द्वादशाब्दा ख्यमुत्तमम् ॥ इति

शिखावानपि गोविप्रं न हन्याद्वै कदाचन ( भविष्यपु० ) इति च स्मृतेः ।

आततायिन्यदोषोन्यत्र । अतः गोब्राह्मणं यदा हन्यात्तदा प्रायश्चित्तं

कुर्यात् (संवर्तः) । नाततायिवधे दोषोन्यत्र गोब्राह्मणात् स्नातः प्राय -

श्चित्तं कुर्यात् ( सुमन्तुः ) । अत्र अधिकं तु हिंसाशब्दव्याख्याने वध-

शब्दव्याख्याने च दृश्यम् । २ आलंकारिकास्तु गतिः । यथा कुअं
 
.