This page has not been fully proofread.

न्यायकोशः ।
 
१०६३
)
 
इत्याकारको बोध: ( श० प्र० श्लो० ९४ टी० पृ० १२६ ) ।
२ पौराणिकास्तु अग्निभार्या ( अमरः २ ब्रह्मवै० २१) । यथा स्वाहयेव
हविर्भुजाम् (रघु० १९५६ ) इत्यादौ स्वाहां तु दक्षिणे पार्श्वे ( वै-
श्वदे० ) इत्यादौ च स्वाहाशब्दस्यार्थ इत्याहुः । अत्रोक्तम् प्रकृतेः कलया
चैव सर्वशक्तिस्वरूपिणी । बभूव दाहिका शक्तिरग्नेः स्वाहा स्वकामिनी ॥
ग्रीष्ममध्याह्नमार्तण्डप्रभाच्छादनकारिणी । त्वमग्नेर्दाहिका शक्तिर्भव पत्नी
च सुन्दरी ॥ ( ब्रह्मवै० प्र० अ० ३७ ) इत्यादि । ३ कर्मज्ञास्तु मातृका-
विशेषः । यथा नमः स्वाहायै स्वधायै नित्यमेव नमो नमः ( पितृगाथा)
इत्यादौ स्वाहाशब्दस्यार्थ इत्याहुः । ४ तान्त्रिकास्तु दुर्गाशक्तिविशेषः ।
यथा दुर्गा शिवा क्षमा धात्री स्वाहा स्वधा नमोस्तु ते ( दुर्गापूजामन्त्रः )
इत्यादौ खाहाशब्दस्यार्थ इत्याहुः ।
 

 
स्वित् – ( अव्ययम् ) १ प्रश्नः । २ वितर्कः । यथा तस्मिन् द्रव्यं
गुणः कर्म वा इति संदेहः विशेषस्योभयथा दृष्टत्वात् । किं द्रव्यस्य
सतो गुणकर्मभ्यो विशेष: आहोखिद्गुणस्य सतः इति ( वात्स्या ०
१।१।२३ ) इत्यादौ ग्रन्थे स्विशब्दस्यार्थः । ३ पादपूरणार्थम् ।
स्वीकारः – ममेदम् इति ज्ञानात्मकः संप्रदानव्यापारः ( वीरमित्रो० दाय०
पृ० ५४३) । शिष्टं तु प्रतिग्रहशब्दव्याख्याने ( पृ० ५२२ ) दृश्यम् ।
स्वेदः - १ पाकविशेष: (सेको दाहः ) । २ गात्रादितो जलादेर्निष्यन्द-
नम् ( धर्मः ) । यथा अयोनिजपार्थिवशरीरेषु यूकालिक्षादीनां शरीरं
स्वेदजम् इत्यादौ ग्रन्थे स्वेदशब्दस्यार्थः । स च स्वेदः एकाङ्गसर्वाङ्गगतः
स्निग्धो रूक्षस्तथैव च इति द्विविधः । स चाग्निगुणजन्यस्त्रयोदश विधः
व्यायामोष्णसदनादिजन्यो दशविधश्च इत्यादि सुश्रुतम्रन्थे सविस्तरं
प्रतिपादितम् तत् तत्र दृश्यम् । खेदजन्यजन्तूनाह । संवेदजविकारांच
यथा येभ्यो भवन्ति च । मानुषस्वेदमलजा मक्षिकाद्या भवन्ति च ॥
नवमेघप्रसिक्तायां पिपीलिकगदादयः । संस्खेंदजास्तु विज्ञेया वृक्षगोपशु-
जन्तवः ॥ समिझ्यो माषमुद्गेभ्यः फलेभ्यश्चैव जन्तवः । जायन्ते कृमयो
विप्राः काष्ठेभ्यो घुणकादयः ॥ तथा शुक्रविकारेभ्यः पूतिकाः प्रभवन्ति