2023-12-26 07:49:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०४६
 
न्यायकोशः ।
 

 
पृ० ४९-५० ) इति । अत्र सूत्रम् आत्ममनसोः संयोग विशेषात् ( प्रणि-

धानादिसंनिधानादसमवायिकारणात् ) संस्काराच्च स्मृति: (वै० ९/२/६)

इति । अत्र स्मृतौ संयोगविशेषोसमवायिकारणम् । संस्कारो निमित्त-

कारणम् । आत्मा समवायिकारणम् इति विज्ञेयम् ( वै० उ० ९ । १।६ ) ।

अत्रेदं बोध्यम् ॥ भावनाख्यः संस्कारोनुभवेन जन्यते स्मृतिं जन-

यति च इति । संस्कारस्तूद्ध एव स्मृतिं जनयति । उद्बोधकाच

संस्कारस्य सदृशदर्शनादयः (त० भा० पृ० ३७ ) । तथा चोक्तम् सदृशा-

दृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः इति । गौतमसूत्रे ( ३ । २ । ४२ )

च ते प्रदर्शिताः । अत्र कश्चिदाह स्मृतिजननाय संस्कारोद्दीपन-

मुद्बोध: ( वाच० ) इति । अत्र मतभेदः । स्मृति संस्कारं च

प्रति अनुभवस्यानुभवत्वेनैव जनकत्वम् इति प्राचां मतम् । नवीनानां
मते

तु अनुभवस्य ज्ञानत्वेन जनकत्वम् ( नील० गु० पृ० ३८ ) इति ।

प्राचामयमभिप्रायः तत्तद्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्त-

द्विषयकानुभवत्वेनैव हेतुता । न तु तत्तद्विषयकज्ञानत्वेन । अनुभवत्व-

स्यापि जातित्वेन ज्ञानत्वापेक्षया गौरवाभावात् । न च विनिगमना-

विरहः इति शक्यम् । व्याप्यधर्मपुरस्कारेण कारणत्वसंभवे व्यापक-

धर्मस्यान्यथासिद्धिनिरूपकत्वात् इति । नव्यानां पुनरयमाशयः । तत्त-

द्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्तद्विषयकज्ञानत्वेनैव हेतुता । न

त्वनुभवत्वेन । संस्कारस्य फलनाश्यतया प्रथमस्मरणेनैवानुभवजन्य-

संस्कारस्य नाशेन सकृदनुभूतस्य स्मरणोत्तरमस्मरणप्रसङ्गात् ( नील०

मु० पृ० ३८-३९ ) इति । स्मृतिर्द्विविधा यथार्था अयथार्था चेति ।

तत्र आद्या प्रमाजन्या । द्वितीया अप्रमाजन्या ( त० सं० ) । जागरे

तदुभयं संभवति । खप्ने तु सर्वमेव ज्ञानं स्मरणम् अयथार्थ च

( त० भा० ) इति । द्वयोर्लक्षणे च संस्कारसंबन्धावच्छिन्नानुभवप्रमाभ्रम-

निष्ठजनकतानिरूपितजन्यते बोध्ये ( वाक्य० गु० पृ० २१ ) । अत्र

वेदान्तिन आहुः स्मृतिरपि ( प्रमाजन्यापि ) प्रमाणमेव ( प्रमा ) ( प्र०

प० पृ० ४ ) इति । अयं भावः स्मृतेः प्रमारूपत्वेन प्रमाकरणत्व-

रूपप्रमाणलक्षणाक्रान्तत्वादनुभवस्यापि प्रत्यक्षादिचतुष्टयस्येव प्रमाणा-