2023-12-26 07:44:11 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१०४२
 
न्यायकोशः ।
 
गुण एव च ॥ (भार० आश्व० अ० ५० ) इति । त्वगिन्द्रियमात्रग्रहणो

योर्थ इत्यत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन स्पर्शत्वादौ

स्पर्शाद्यभावे च नातिव्याप्तिः । तथा च त्वगिन्द्रियग्राह्यगुणवृत्तिगुणत्वा-

वान्तरजातिमत्त्वम् इति पर्यवसितोर्थः । तेन नातीन्द्रियस्पर्शाद्यनुपग्रहः

(वै० उ० ३ । १ । १९ ) । अत्रेदं बोध्यम् । स्पर्शः द्रव्यप्रत्यक्षे त्वक्सह-

कारी रूपानुविधायी च (वै० उ० ३ । १ । १ ) ( त० सं० ) ( प्रशस्त ०

पृ० १२ ) । तदर्थस्तु रूपसमानाधिकरणात्यन्ताभावाप्रतियोगी इति ।

रूपवति स्पर्शो नियमेन वर्तते इति सुगमोर्थः । [ख] त्वगिन्द्रिय-

मात्रग्राह्यो गुणः ( त० सं० १ ) । अत्र स्पर्शत्वेतिव्याप्तिवारणाय

गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् ( त० दी० १

पृ० १३ ) इति । [ग त्वङ्मात्रग्राह्यजातिमान् ( त० कौ० १) ।

सा च जातिः स्पर्शत्वम् । यथा त्वचा घटं स्पृशति इत्यादी स्पृश्

धात्वर्थ: स्पर्शः । न्यायवैशेषिकमते स्पर्शस्त्रिविधः शीत: उष्णः अनुष्णा-

शीतश्चेति । तत्र शीतो जले वर्तते । उष्णस्तेजसि । अनुष्णाशीतः

पृथिवीवाय्वोर्वर्तते । तत्र नित्यायामनित्यायां चेति द्विविधाया

पृथिव्यां स्पर्श: अनित्यः पाकजश्च । जलतेजोवायुषु च द्रव्येष्वाजः

नित्यगतो नित्यः अनित्यगतः अनित्यश्चेति ( प्रशस्त० पृ० १४ )

( वै० उ० ७।१।६ ) ( त० सं० ) । चित्रस्पर्शस्तु रूपस्थलीय त्या

( पृ० ६९० ) स्वीकरणीय एव (वै० वि० ७/१/६ पृ० २९२) इति ।

केचित्त कठिनादिः स्पर्श: संयोग विशेष एव नातिरिक्तः इति मन्यन्ते ।

द्धास्तु नामरूपेन्द्रियाणां मिथः संयोग: स्पर्श: इत्याहुः । २ वेदान्तिनस्तु

संबन्धः ( संनिकर्षः ) ( गीता मध्वमा० ) । यथा मात्रा स्पर्शास्तु

कौन्तेय शीतोष्णसुखदुःखदाः ( गीता० २।१४ ) इत्यादौ स्पर्श

शब्दस्यार्थ इत्यङ्गीचक्रुः । ३ वैयाकरणास्तु कादयो मावसानाः (२५)

वर्ग्यवर्णाः इत्याहुः । ४ काव्यज्ञास्तु ग्रहणम् ५ दानम् ६ युद्धं च

 
<
स्पशेतन्मात्रम् - >
१ स्पशे: । २ सांख्यास्तु वायूपादानकारणं स्पर्शमात्र-

इत्याहुः । ७ रोगः इति भिषज आहुः ।
 
गुणक: सूक्ष्मभूतविशेषः इत्याहुः ।
 
-
 
बौ
 
RE