2023-12-26 07:40:46 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०३७
 
( मनु० अ० ९ श्लो० २, ३, ११) इति । अन्यत्राप्युक्तम् । (अ० ५ श्लो०

१४७–१६६) । अधिवेत्तारं प्रत्याह आज्ञासंपादिनीं दक्षां वीरसूं प्रियवादि-

नीम् । त्यजन् दाप्यस्तृतीयांशमद्रव्यो भरणं स्त्रियाः ॥ ( याज्ञ० अ० १

श्लो० ० ७६ ) इति । व्यभिचारे स्त्रिया मौण्ड्यमधः शयनमेव च । कदन्नं

च कुवासश्च कर्म चावस्करोज्झनम् ॥ ( याज्ञ० अ० १ श्लो० ७०

मिताक्षरायां नारदः ) । अविभाज्यं स्त्रीधनं च अध्यग्यध्यावाहनिकं दत्तं

च प्रीतिकर्मणि । भ्रातृमातृपितृप्राप्तं षड़िधं स्त्रीधनं स्मृतम् ॥ ( मनु०

अ० ९ श्लो० १९४ ) । पितृमातृपतिभ्रातृदत्तमध्यग्युपागतम् । आधि-

वेदनिकाद्यं च स्त्रीधनं तत्प्रकीर्तितम् ॥ ( याज्ञ० अ० १ श्लो० १४८) ।

स्त्री पुरुषभेदस्तु रतिमञ्जर्याम् पद्मिनी चित्रिणी चैव शङ्खिनी हस्तिनी

तथा । शशो मृगो वृषोश्वश्च स्त्रीपुंसोर्जातिलक्षणम् ॥ इति । ३ लिङ्ग-

रूपसंज्ञा विशेषः । यथा अटवी इत्यादिशब्देषु । अत्रेदं विज्ञेयम् ।

खट्टाटवीदेवतापदे च स्त्रीप्रत्यया नार्थबोधकाः । तत्र प्रकृत्यर्थे योनिमत्त्व -

रूपस्त्रीत्वस्यायोग्यतयानन्वयात् । न च शब्दगतं स्त्रीत्वादिरूपधर्मा -

न्तरमेव तत्र परंपरासंबन्धेनार्थंगततया भासते इति श्रीपतिदत्तोक्तं

युक्तम् । तद्भाने मानाभावात् (ग० व्यु० स्त्री० पृ० ११९) इति ।

स्त्रीलिङ्गम् – (नाम ) [ क ] स्त्रीलिङ्गत्वेन परिभाषितं पदम् । यथा तटी

इत्यादिपदम् । परिभाषायाः प्रयोजनं चेह पदसंस्कारः । स च तटी इत्यादौ

स्त्रीत्वेन ङीबादिप्रत्ययः । [ख ] कचित् योन्यादिमत्त्वलक्षणस्त्रीत्व -

वाचकं पदम् । यथा न विप्रा वेदमुच्चरेत् इत्यादौ विप्रापदम् । अत्र टाबा-

दिना प्रत्ययेनैव ( न तु प्रकृत्या ) स्वार्थस्य योन्यादिमत्त्वलक्षणस्त्रीत्वं

प्रकृत्यर्थेनुभूयत इति ज्ञेयम् ( श० प्र० श्लो० ५४ टी० पृ० ६९ ) ।

स्थलम् – १ [ क ] तत्तत्पक्षसाध्यादिवाचकप्रयोगः । यथा पर्वतपक्षकवह्नि-
साध्यकधू

महेतु कस्थले इत्यादौ ग्रन्थे स्थलशब्दस्यार्थः । [ ख ] तत्त-
साध्यकध
व्यवहारजन्यशाब्दबोधविषयः । यथा पर्वते वह्निसाध्यकस्थलं हि पर्वतो

वह्निमान् इति शब्दबोधविषयो वहिमपर्वतादि । २. उदाहरणवाक्यम्

इति केचिद्वदन्ति । ३ जलशून्योकृत्रिमो भूभागः । यथा ऊषरं स्थलम्

इति काव्यज्ञा आहुः ( अमरः २१११५) । ४ गजपृष्ठगतं काष्ठासनम् ।