2023-10-19 11:31:18 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोश: ।
 
५५
 
लापुरापेक्षया भीमानदी स्वसमवायिसंयुक्तसंयोगेनाल्पतरदेश संयोगवती इति

ज्ञानेन दैशिकमपरत्वमुत्पद्यते । अधिकं तु अन्यत्र ( वै० उ० ७७२।२१ )

द्रष्टव्यम् । कालकृतत्वं च स्वसमवायिसंयुक्त संयोगसंबन्धेन रवि-

क्रियाप्रकारककालविषयकज्ञानजन्यत्वम् (वाक्य० ) । अल्पतरदिवाकर -

क्रियाविशिष्टशरीरज्ञानात् अपरत्वोत्पत्तिः ( सि० च० १।१८ ) ।

दिक्कृतमपरत्व मिदमस्मात्संनिकृष्टम् इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) ।

अवलोकनीयात्र दिकशब्दव्याख्या । कालकृतमपरत्वं तु अयमस्मादल्पतर-

कालसंबद्धः इत्यपेक्षाबुद्ध्या जन्यते ( दि० १ ) । अवलोकनीयात्र

काळशब्दव्याख्या । अत्र नव्या आहुः-अल्पतरसूर्य परिस्पन्दान्तरित जन्यत्व-

रूपकनिष्ठत्व - अल्पसंयोगान्तरितत्वरूपसंनिकृष्टत्वाभ्यां कालिकदैशिकाप-

रत्वव्यवहारोपपत्तेर्नापरत्वस्य गुणान्तरत्वम् इति ( दि० गु० पृ० २०९ ) ।

 
<
अपराजिता - >
मासि भाद्रपदे शुका सप्तमी या गणाधिप । अपराजितेति

विख्याता महापातकनाशिनी ॥ ( पु० चि० पृ० १०४ ) ।
 

 
<
अपराह्न: - >
पञ्चधा विभक्तेहनि चतुर्थो भागः । २ द्विधा विभक्तेहन्युत्तरो

भागः ( मिताक्षरा अ० २ श्लो० ९७ ) ।
 

 
<
अपरिग्रहः>
( व्रतम् ) सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः ( सर्व ०

सं० पृ० ६६ आर्हत० ) ।
 

 
<
अपवर्ग:->
१ अस्यार्थो निःश्रेयसवदनुसंधेयः । आत्यन्तिकी दुःखनिवृत्तिर-
75X
 

पवर्ग:
1:
। निवृत्तेरात्यन्तिकत्वं नाम निवर्त्य सजातीयस्य पुनस्तत्रानुत्पादः

( सर्वे० सं० पृ० २४६ अक्षपा० ) । २ फलप्राप्तिः । यथा अपव
र्गे
तृतीया ( पाणि० सू० २१३१६ ) इत्यादौ ।
 

 
<
अपवादः - >
१ बाधनसाधनं वस्तुमात्रम् । २ विशेषशास्त्रम् । यथा मा हिं

स्यात्सर्वा भूतानीत्युत्सगेस्य वायव्य श्वेतमालभेत इति शास्त्रमपवादः । ३

मिथ्याभूतपदार्थ निवारणार्थमुपदेशविशेष इति मायावादिन आढः ।
हुः ।
४ मिथ्यावाद इति सांख्याः । ५ निन्दा निरासनं वेति काव्यज्ञाः ।
 

( वाच० ) ।