2023-12-26 07:36:04 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
१०३१
 
कास्तु सूत्रलक्षणमाहुः संज्ञा च परिभाषा च विधिर्नियम एव च ।

अतिदेशोधिकारश्च षड़िधं सूत्रलक्षणम् ॥ इति । पाणिन्यादिप्रणीतानि

व्याकरणसूत्राणि तु वेदाङ्गान्येव । न तु शास्त्रीय सूत्रषटान्तर्भूतानि ।

एवम् आश्वलायनापस्तम्बादिमहर्षिप्रणीतानि धर्मगृह्य श्रौतसूत्राणि बहूनि

सन्ति । २ नाटकज्ञास्तु नाटकोपकरणं प्रस्तावः । यथा सूत्रधारः

इत्यादौ सूत्रशब्दस्यार्थ इत्याहुः । ३ तन्तुः इति काव्यज्ञा आहुः ।

 
<
सूनृतव्रतम्>
प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते ( सर्व० सं० पृ०

६५ आर्ह० ) ।
 

 
-
 
·
 

 
<
सृङ्का>
शब्दवती रत्नमाला (कठोपनिषत् रङ्गरामानुज पृ० ३७५० १७) ।

 
<
सृष्टि: - >
१ उत्पत्त्यनुकूलव्यापारविशेषः । यथा ससर्ज भगवानादौ त्रीन्

गुणान् प्रकृतेः परः । महत्तत्त्वं ततो विष्णुः सृष्टवान् ब्रह्मणस्तनुम् ॥

महत्तत्त्वादहंकारं ससर्ज शिवविग्रहम् । दैवान् देहान् मनः खानि खं

च स त्रिविधात्ततः ॥ आकाशादसृजद्वायुं वायोस्तेजो व्यजीजनत् ।

तेजसः सलिलं तस्मात् पृथिवीमसृजद्विभुः ॥ ततः कूटस्थमसृजद्विधिं

ब्रह्माण्डविग्रहम् । तस्मिंस्तु भगवान् भूयो भुवनानि चतुर्दश ॥ ( मणि-

मञ्जरी स० १ श्लो० २ - ५ ) इत्यादौ सृज्धात्वर्थः सृष्टिः । स च

व्यापारो जगदुत्पत्तावीश्वरेच्छारूपः । घटायुत्पत्तौ तु कुलालादीनां

कर्मादिः । अत्र तदैक्षत बहु स्यां प्रजायेय ( छान्दो० उ० ६।२।३ )

तत्सृष्ट्वा तदेवानुप्राविशत् ( तैत्ति ० उ० २१६ । १ ) इत्यादिश्रुतयोनु-

संधेयाः । मनुराह ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि

वृतौजाः प्रादुरासीत्तमोनुदः ॥ सोभिव्याय शरीरात्वात्सिसृक्षुर्विविधाः

प्रजा: । अप एव ससर्जादौ तासु बीजमवासृजत् ॥ ( मनु० अ० १

श्लो० ६ - ८) इत्यादि । पौराणिका नवविधं सर्गे जगुः सर्गो नव-

विधस्तस्य प्राकृतो वैकृतस्तु यः । कालद्रव्यगुणैरस्य त्रिविधः प्रतिसंक्रमः ॥

( भाग० स्क० ३ अ० १०) इत्यादि । मत्स्यपुराणे च मत्स्य उवाच

तपश्चचार प्रथमममराणां पितामहः । आविर्भूतास्ततो वेदाः साङ्गोपाङ्ग-

पदक्रमाः ॥ पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यं शब्दमयं