This page has not been fully proofread.

१०३०
 
न्यायकोशः ।
 
-
 
सूक्तवाकः - इदं द्यावापृथिवी भद्रमभूत् इत्यादिको मन्त्रः । यथा सूक्त -
वाकेन प्रस्तरं प्रहरति इति । प्रस्तरो दर्भमुष्टिः (जै० न्या० अ० ३
पा० २ अधि० ५) ।
 
सूक्ष्मम् – १ अत्यल्पः पदार्थः । यथा अणुपरिमाणयुतः परमाण्वादिः ।
• यथा वा अध्यात्मपदार्थः सूक्ष्मशरीरम् । यथा वा केषांचिद्वेदान्तिनां
• मते अपञ्चीकृतानि पृथिव्यादीनि पञ्च महाभूतानि सूक्ष्माणि तन्निर्मितं
शरीरं सूक्ष्मशरीरम् । तदुक्तम् पञ्चप्राणमनोबुद्धिदशेन्द्रिय समन्वितम् ।
• अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ॥ इति । इदं च लोकान्तर-
गामि भोगोपभोगसमर्थ लिङ्गशरीरम् इत्युच्यते । सांख्यास्तु महद-
हंकारैकादशेन्द्रिय पञ्चतन्मात्राणां समुदायः सूक्ष्यशरीरम् । शान्तघोर-
मूढैरिन्द्रियैरन्वितत्वात् विशेषः इति प्रतिपेदिरे ( सांख्य० कौ० कारि०
४० ) । अत्रोक्तम् सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते (सांख्य
० ३९ ) इति । सूक्ष्मा: सूक्ष्मदेहाः । ते च अनुमिताः ।
• परलोके कर्मफलभोगः सूक्ष्मदेहं विना अनुपपन्नो भोगत्वात् स्थूल-
का० श्लो०
 
1
 
अन्यथा
 
२ अर्था-
हारब्धकृष्यादिजनितस्य सस्यस्य स्वदेहेनैव भोगवत् इति । स्वदे
रब्धकर्मादिफलं यत् तत् स्वदेहेनैव भोग्यम् नेतरेण ।
कृतहाना कृताभ्यागमप्रसङ्गः इत्यादिस्तर्कस्तत्रानुसंधेयः ।
लंकारविशेषः । तदुक्तम् संलक्षितस्तु सूक्ष्मोर्थ आकारेणेङ्गितेन वा ।
कयापि सूच्यते भझ्या यत्र सूक्ष्मं तदुच्यते ॥ ( साहि० परि० १०
लो० ९१ ) । ३ कतकवृक्षः इति भिषज आहुः । ४ कैतवम् इति
काव्यज्ञा आहुः । ५ सूक्ष्मं संपूर्णषणं वासुदेवाख्यं परं ब्रह्म
 
( सर्व० पृ० ११६ रामा० ) ।
 
-
 
वैशेषिक
 
सूत्रम् – १ शास्त्रीयवह्वर्थप्रतिपादकसंक्षिप्तवाक्यविशेषः । शास्त्रीयसूत्राणि
• षड़िधानि ब्रह्ममीमांसासूत्रम् धर्ममीमांसासूत्रम् न्यायसूत्रम्
. सूत्रम् सांख्यसूत्रम् योगसूत्रं चेति । अत्र वेदान्तिनः सूत्रलक्षणमाहुः ।
अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्र
सूत्रविदो विदुः ॥ ( मध्वमा० १११ प्रस्ताव० पृ० ३) इति । शाब्दि-