This page has not been fully proofread.

१००८
 
न्यायकोशः ।
 
भूतलादेरेव घटाभावादे: संसर्गतया घटकाले च तच्छून्यकाल विशिष्ट-
इति । घटाभाववति घटानयनेत्यन्ताभावस्यान्यत्र गमनाभावेप्यप्रतीतेः
भूतलादिरूपसंसर्गस्याभावेन तदा न तदत्यन्ताभावबुद्धि: ( नील० )
घटापसरणे सति तु प्रतीतेश्च भूतले घटसंयोगप्रागभावध्वंसयोर्घटाभाव-
प्रतीतेर्नियामकत्वं कल्प्यते । घटवति तत्संयोग प्रागभावध्वंसयोरखा-
त्यन्ताभावस्याप्रतीतिः घटापसरणे च संयोगध्वंससत्त्वात्
( त० दी० पृ० ४१ ) इति ।
 
सामर्थ्यम् - १ यत्किंचित्कार्यजननयोग्यत्वम् ( दीधि ० २ पृ० २०९ ) ।
लिङ्गत्वम् ( चि० २ पृ० ९४ ) इत्यादौ ग्रन्थे समर्थशब्दार्थघटकम्
तच्च यथा साध्यविरोध्युपस्थापनसमर्थसमानबलोपस्थित्या प्रतिरुद्ध कार्यक-
विरोधिपरामर्शस्य विरोध्यनुमितिजननयोग्यत्वरूपं सामर्थ्यम् । २
आकाङ्क्षायोग्यतादिमत्त्वम् ( गौ० वृ० २/१/५२ ) । यथा आप्तोपदेश-
सामध्योत्० ( वात्स्या० २११/५२) इति । ३ समासाघटकपद-
निराकात्वे सति परस्परसमासघटकपदसाकाङ्क्षत्वम् (कृष्णं ० ) । यथा
द्विविधम् व्यपेक्षारूपम् एकार्थीभावश्चेति । अयं च शाब्दिकविभाग
राजपुरुषः इत्यादौ राजपदपुरुषपदयोः सामर्थ्यम् । एतच्च सामर्थ्य
इति बोध्यम् । तत्र व्यपेक्षा च स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादि
वशात्परस्परं संबन्धवत्त्वे सत्येकोपस्थित्यजनकत्वम् इति । एकार्थी.
भावश्च विशेषण विशेष्यभावावगाहोकोपस्थितिजनकत्वम् इति ॥
 
समासशब्दव्याख्याने दृश्यम् ।
 
सामाना
 
सामानाधिकरण्यम् -१ [क] तदधिकरणवृत्तित्वम् । यथा वह्निधूमयोः
सामानाधिकरण्यम् । इदं सामानाधिकरण्यं द्विविधम् दैशिकम् कालिक
चेति । तत्र दैशिकं सामानाधिकरण्यं यथा वह्निधूमयोः
•धिकरण्यम् । कालिकं सामानाधिकरण्यं यथा एककालावच्छेदे
वर्तमानयोः विभिन्नदेशाधिकरणकयोरपि घटपटयोः सामानाधिकरण्य
इति विज्ञेयम् । अत्रेदं प्रसङ्गतो विज्ञेयम् । अनुमितेः सामानाधिकर
मात्रावगाहित्वं च पक्षतावच्छेदकावच्छिन्नोद्देश्यता निरूपितशुद्धस
 
प्रतीतिः