2023-12-26 06:51:59 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९००६
 
न्यायकोशः ।
 
वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि इत्यस्या ऋचो

गानं च ओग्ना इ आयाही ३ वीइतोया २ इ तोया २ इ गृणानो ह

व्यदातो २ इ तोया २ इ ना इहोतासा २३ त्सा २ इ वा २३४

औहोवा ही २३४ षी इति ( छन्द आर्चिकः १११/१/१ ) / अत्र

प्रमाणम् ऋच्यध्यूढ५ साम गीयते ( छान्दो० उ० १/६/२ ) । तस्मात्ति-

सृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितम् ( ऐतरे०

ब्रा० ३।२३ ) इत्यादि । ३ नीतिशास्त्रज्ञास्तु राज्ञ उपायविशेष इत्याहुः ।

इदं साम द्विविधम् तथ्यम् अतथ्यं च । तत्र तथ्येन साम्ना साधुजनः

साध्यः । अतथ्यं तु सामासाधुषु प्रयोक्तव्यम् (मत्स्यपु० अ० २२१)

इति । अधिकं तु शुक्रनीतिपरिशिष्टादौ विज्ञेयम् । ४

पायः इति मान्त्रिका आहुः । ५ पशुबन्धनरज्जुः । ६ प्रियवाक्यादिना
 

शत्रुवशीकरण -
 
सान्त्वनं च इति काव्यज्ञा आहुः (वाच० ) ।

 
<
सामग्री-
Thi
 
-
>
कार्यायोगव्यवच्छिन्नः कारणसमुदायः । यथा प्रत्यक्षस्य सामग्री

इन्द्रियसंनिकर्षादिः । अनुमितेः सामग्री व्याप्तिज्ञानपरामर्शादिः । यथा वा

घटादिकार्यस्य सामग्री कुलालदण्डचक्रादिः । पटादिकार्यस्य च कुवि
 

सामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला । भिन्नविषये तु अनुमितिसम

भिन्नविषये तु शाब्दसामग्री प्रबला । समानविषये अनुमितिशाब्द-

प्रबला । समानविषये प्रत्यक्षशाब्दसामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला /

सामग्र्योर्मध्ये शाब्दसामग्री प्रबला । भिन्नविषये तु अनुमितिसाम

प्रबला । मानसलौकिक प्रत्यक्षसामग्र्योर्मध्ये लौकिकप्रत्यक्षसामग्री प्रबला

मानससामग्री तु सर्वापेक्षया दुर्बला । परं तु यदा फलविषयिणी-

च्छास्ति । तदा तत्रत्या दुर्बलापि सामग्री प्रबला भवति इति विज्ञेयम्

(त० प्र० ४ ) । समाने विषये प्रत्यक्षानुमितिसामग्र्योर्मध्ये प्रत्यक्ष-

सामग्री प्रबला यथा यत्र पर्वतादौ वहया दिप्रत्यक्षजनिकायाश्चक्षुःसंनि

कर्षादिघटितसामग्र्याः तत्रैव वह्नयनुमितिजनिकायाः परामर्शादिघटित

सामग्र्याश्च युगपत्सत्त्वे प्रबलेन दुर्बलस्य बाधः इति न्यायेन पूर्वोक्त प्रत्यक्ष