This page has not been fully proofread.

९००६
 
न्यायकोशः ।
 
वीतये गृणानो हव्यदातये । नि होता सत्सि बर्हिषि इत्यस्या ऋचो
गानं च ओग्ना इ आयाही ३ वीइतोया २ इ तोया २ इ गृणानो ह
व्यदातो २ इ तोया २ इ ना इहोतासा २३ त्सा २ इ वा २३४
औहोवा ही २३४ षी इति ( छन्द आर्चिकः १११/१/१ ) / अत्र
• प्रमाणम् ऋच्यध्यूढ५ साम गीयते ( छान्दो० उ० १/६/२ ) । तस्मात्ति-
सृभिः स्तुवन्ति तिसृभिरुद्गायन्ति तिसृभिर्हि साम संमितम् ( ऐतरे०
ब्रा० ३।२३ ) इत्यादि । ३ नीतिशास्त्रज्ञास्तु राज्ञ उपायविशेष इत्याहुः ।
इदं साम द्विविधम् तथ्यम् अतथ्यं च । तत्र तथ्येन साम्ना साधुजनः
साध्यः । अतथ्यं तु सामासाधुषु प्रयोक्तव्यम् (मत्स्यपु० अ० २२१)
इति । अधिकं तु शुक्रनीतिपरिशिष्टादौ विज्ञेयम् । ४
पायः इति मान्त्रिका आहुः । ५ पशुबन्धनरज्जुः । ६ प्रियवाक्यादिना
 
शत्रुवशीकरण -
 
• सान्त्वनं च इति काव्यज्ञा आहुः (वाच० ) ।
सामग्री-
Thi
 
-कार्यायोगव्यवच्छिन्नः कारणसमुदायः । यथा प्रत्यक्षस्य सामग्री
इन्द्रियसंनिकर्षादिः । अनुमितेः सामग्री व्याप्तिज्ञानपरामर्शादिः । यथा वा
घटादिकार्यस्य सामग्री कुलालदण्डचक्रादिः । पटादिकार्यस्य च कुवि
 
सामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला । भिन्नविषये तु अनुमितिसम
भिन्नविषये तु शाब्दसामग्री प्रबला । समानविषये अनुमितिशाब्द-
प्रबला । समानविषये प्रत्यक्षशाब्दसामग्र्योर्मध्ये प्रत्यक्षसामग्री प्रबला /
सामग्र्योर्मध्ये शाब्दसामग्री प्रबला । भिन्नविषये तु अनुमितिसाम
प्रबला । मानसलौकिक प्रत्यक्षसामग्र्योर्मध्ये लौकिकप्रत्यक्षसामग्री प्रबला
मानससामग्री तु सर्वापेक्षया दुर्बला । परं तु यदा फलविषयिणी-
च्छास्ति । तदा तत्रत्या दुर्बलापि सामग्री प्रबला भवति इति विज्ञेयम्
(त० प्र० ४ ) । समाने विषये प्रत्यक्षानुमितिसामग्र्योर्मध्ये प्रत्यक्ष-
सामग्री प्रबला यथा यत्र पर्वतादौ वहया दिप्रत्यक्षजनिकायाश्चक्षुःसंनि
• कर्षादिघटितसामग्र्याः तत्रैव वह्नयनुमितिजनिकायाः परामर्शादिघटित
• सामग्र्याश्च युगपत्सत्त्वे प्रबलेन दुर्बलस्य बाधः इति न्यायेन पूर्वोक्त प्रत्यक्ष