2023-12-26 06:51:23 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

*
 
न्यायकोशः ।
 
१००५
 
तुल्यतापादनम् ( गौ० वृ० ५११४ ) । [ग] दृष्टान्तस्य पक्षतुल्यता-

कथनं साध्यसमः । साध्यशब्दोत्र पक्षवाची ( नील० पृ० ४३ ) ।

तथा चोक्तम् दृष्टान्तहेतुपक्षाणां सिद्धानामपि साध्यवत् । साध्यत्वा-

पादनं तस्मालिङ्गात्साध्यसमो भवेत् ॥ ( ता० र० २ श्लो० ११० )

इति । यथा वा नाभिधा समयाभावात् ( काव्यप्र० २१ २२ ) इत्यत्र

नैयायिकमते साध्यसमः । मीमांसकमते नायं दोषः । अभिधासमययो-

र्भेदात् । यथा आत्मा सक्रियः क्रियाहेतुगुणवत्त्वात् इत्यादौ यदि यथा

लोष्टस्तथात्मेति त्वयोच्यते तदा यथात्मा तथा लोष्ट इत्यप्यायातम् । तथा

च यद्यात्मनि क्रियावत्वं साध्यते तर्हि लोष्टेपि तत्साधनीयम् । नेति

चेत्तर्हि यथा लोष्टस्तथात्मेति न वाच्यम् । लोष्टसदृश आत्मा नात्म-

सदृशो लोष्टः इत्यत्र नियामकाभावादिति ( नील० १ पृ० ४३ ) ।

 
<
साध्याप्रसिद्धिः - >
( हेतुदोषः असिद्धिः ) साध्ये साध्यतावच्छेदकस्या-

भावः । यथा पर्वतः काञ्चनमयवह्निमान् धूमात् इत्यादौ वह्निनिष्ठः

काञ्चनमयत्वाभावः साध्याप्रसिद्धिः । अयं च व्याप्यत्वासिद्धिप्रभेदः

( गौ० वृ० ११२१८ ) (मु० २ पृ० १६१ ) ( नील० ) ( न्या०

म० २ पृ० २१ ) ( म० प्र० २ पृ० २७ ) (वै० वि० ३।१।१५ ) ।

तल्लक्षणं च साध्ये साध्यतावच्छेदकवैशिष्ट्यावगाहिग्रहविरोधिग्रहविषयत्वम् ।

एतज्ज्ञाने जाते साध्यतावच्छेदकविशिष्टसाध्यपरामर्शप्रतिबन्धः फलम् ।

तथा च प्रतिबन्धकताघटित हेत्वाभाससामान्यलक्षणाक्रान्तत्वं

प्रसिद्धेः संगच्छते इति ।
 
साध्या-

 
<
सानन्दः - >
( समाधिः ) यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुख-

प्रकाशमयस्य सत्त्वस्योद्रेकात्सानन्दः ( सर्व० सं० पृ० ३५७ पात० )।

 
<
सापिण्ड्यम्>
सपिण्डता ।
 

 
<
सापेक्षत्वम्>
१ असामर्थ्यम् । २ अभिलाष विशिष्टत्वम् इति काव्यज्ञा आहुः ।
साम -

 
<साम>
१ वेदविशेषः । गीतिरूपा मन्त्राः सामानि (जै० न्या० अ० २

पा० १ अधि० १२) । यथा अग्न आयाहि वीतये इत्यादिः ।

१२ सामवेदोक्तामृचमधिकृत्य गेयो गानविशेषः । यथा अग्न आयाहि
 
-
 
-
 
-