2023-12-26 06:50:19 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

१००४
 
न्यायकोशः ।
 
<साध्यसंसृष्टत्वज्ञानम्>
१ सिद्धिः । अयमर्थो गदाधर्यो पक्षतायां सिद्धि-

ग्रन्थे तत्रत्यशब्दार्थसंकलनवेलायामुपयुज्यते । २ साध्यसंबन्ध विषयकं
 

ज्ञानम् (मु० २ पृ० १६४ ) ।
 

 

 

 
<
साध्यसमः - >
१ ( हेत्वाभासः असिद्धः ) साध्याविशिष्टः साध्यत्वात्साध्य

समः ( गौ० १९१ । २१८ ) । तदर्थश्च साध्येन वह्वयादिना अविशिष्टः ।

कुत इत्यत आह साध्यत्वादिति । साधनीयत्वादित्यर्थः । यथा हि साध्यं

साधनीयम् तथापि चेत् साध्यसमः इत्युच्यते ।
योगात्
असिद्धः इति व्यवद्दियते ( गौ० वृ० १२१२१८ ) । अत्रोच्यते असिद्धः

साध्यतुल्यत्वाद्धेतुः साध्यसमो भवेत् ( ता० र० श्लो० ८४ ) इति ।

अत्र व्याप्तस्य पक्षवर्मताप्रतीतिः सिद्धिशब्दार्थः । द्रव्यं छायेति साध्यम् ।

गतिमत्त्वादिति हेतुः । साध्येनाविशिष्टः साधनीयत्वात्साध्यसमः । कथम् ।

वच्छायापि गच्छति आहोस्खिदावरकद्रव्ये संसर्पल्यावरण संता-(संनिधा)-

अयमप्यसिद्धत्वात् साध्यवत्प्रज्ञापयितव्यः । साध्यं तावदेतत् किं पुरुष-

नादसंनिधिसंतानोयं तेजसो गृह्यत इति । सर्पता खलु द्रव्येण यो

यस्तेजोभाग आवियते तस्य तस्यासंनिधिरेवावच्छिन्नो गृह्यत इति ।

आवरणं तु प्राप्तिप्रतिषेधः ( वात्स्या० ११२१८) / २ ( जातिः)

[ क ] साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वात्साध्यसमः

हेत्वादिः । तत्साध्यत्वं तदधीनानुमितिविषयत्वम् । साध्यस्येव पक्ष

पीति तुल्यतापादन मिति । लिङ्गोपहितभानमते लिङ्गस्यानुमितिविषयत्वात्

५॥१॥४) । सूत्रार्थस्तु उभयसाध्यत्वात् उभयं पक्षदृष्टान्तौ । तदमों

साध्यसमत्वम् । हेतोश्च साध्यत्वे हेतुमान्दृष्टान्तोपि साध्यः इत्याशयः ।

आश्रयासिद्ध्यादिदेशनाभासोयम् इति ज्ञेयम् ( गौ० वृ० ५/१/४) ।
योगात्

हेत्वाद्यवयवसामर्थ्ययोगी धर्मः साध्यः । तं दृष्टान्ते प्रसजतः साध्यसमः

स्तथात्मा प्राप्तस्तहिं यथात्मा तथा लोष्ट इति । साध्यश्चायमात्मा क्रिय

स्तथात्मा ( वात्स्या० ५/११४ ) । ख पक्षदृष्टान्तादेः प्रकृतमा
 
"
 
(गौ
 
यथा लोष्ट