2023-12-26 06:39:38 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९९२
 
न्यायकोशः ।
 
यथा
 
वारणाय तद्भिन्नत्वे सति इति विशेषणं दत्तम् । अनुयोगितासंबन्ध-

विवक्षणे तद्विशेषणं न देयमेव ( दि० १ पृ० २७) इति । अत्रायं

भावः । अनुयोगितासंबन्धेन तद्गतभूयोधर्मवत्त्वम् इत्येव तत्सादृश्यम् ।

तद्गत धर्मरूपसंबन्धे तदनुयोगिकत्वानभ्युपगमेनैव सादृश्यप्रतियोगिन्यति-

व्याप्तिवारणसंभवात् तद्भिन्नत्वे सति इति विशेषणमनर्थकमेव ( राम० १

पृ० २७ ) इति । अत्रेदं बोध्यम् । सादृश्यवाचकास्तु इवादिनिपाताः

सदृशादिनामानि च सन्ति । तत्र इवादिभिर्निपातैः सादृश्यस्याि

प्रतियोग्यनुयोगिवाचकपदयोः समानविभक्तिकत्वमपेक्षितम्

गौरिव गवयः चन्द्रमिव मुखं पश्यति इत्यादि । तुल्यसादृश्याख्यसंब

चैकस्य प्रतियोगिता अन्यस्यानुयोगिता । तत्र प्रतियोगिन उपमान

अनुयोगिन उपमेयत्वम् इति । उपमानोपमेयभावस्य द्वयोः संभवेपि

दिनाम्ना तुलोपमातिरिक्तेन सादृश्यस्याभिधाने तु प्रतियोगिपदे तृतीय

प्रसिद्धस्यैवोपमानता । तन्निर्णयादिकं तु कविकल्पलतायां दृश्यम् । सहशा-

षष्ठी च स्यात् । यथा पित्रा पितुर्वा सदृशः पुत्रः इति । तुलोपमाभ्यां योगे

तु षष्ठी शेषे इति सूत्रेण षष्ठ्येव स्यात् । यथा तुला देवदत्तस्य नास्ति

उपमा कृष्णस्य नास्ति इति । पित्रा पितुर्वेत्यत्र षष्ठीविकल्पविधायकं सूत्र

तु तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् (पाणि० २/३/७२ ) ३

साधारणासाधारण विरुद्धधर्मभेदेन सादृश्यं त्रिविधम् ( ल० म० ) ।
साधकम् -

 
<साधकम्>
१ ( हेतुः ) साध्यज्ञापकम् । यथा पर्वतो वह्निमान् धूमा

करणम् ( पाणि० १।४।४२ ) इत्यादौ कारकविशेषः / ३ सिद्धि-

ज्ञास्तु जन्मतारावधिकानि षष्ठपञ्चदशचतुर्विंशनक्षत्राणि इत्याहुः ।

अत्रोक्तम् जन्मसंपद्विपत्क्षेमं प्रत्यरिः साधको वधः । मित्रं परममित्रं च
साधकमानम् -

 
<साधकमानम्>
१ सिद्धिः साध्यवत्तानिश्चयः ( दीधि० २ पक्ष० पू

१३३ ) । यथा नापि साधकबाधकमानाभाव: पक्षत्वम् ( चि० पक्ष

पृ० ३२ ) इत्यादौ साधकमानशब्दस्यार्थः । २ साधकं प्रमाणम् /
 

जन्मर्क्षाद्गणयेत्तिधा ॥ ( ज्यो० त० ) इति ।
 
इति ।