2023-10-18 12:23:30 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
<अन्वय्युदाहरणम्- >
( उदाहरणम् ) तलक्षणं चान्वय्युदाहरणत्वमेव ।

तच्च साध्यसाधनसंबन्धबोधजनकत्वम् ( चि० अव० २१८० ) ।

अन्वयव्याप्तिबोधकत्वम् ( दीधि ० २ ११७७ ) । तच्च एतद्यो यो

धूमवान्स सोग्निमानिति शब्दवृत्त्यवयव विभाजकोपाधिमत्त्वम् ( न्या० म०

२ । २३ - २४ ) । [क ] साव्यसाधर्म्यात्तद्धर्मभावी दृष्टान्तः ( गौ०

१ । १ । ३६ ) । साध्येन साधर्म्य समानधर्मता । साध्यसाधर्म्यात्कारणात्त-

द्धर्मभावी दृष्टान्त इति । तस्य धर्मस्तद्धर्मः । तस्य साध्यस्य । साध्यं च

द्विविधम्-धर्मिविशिष्टो वा धर्मः शब्दस्यानित्यत्वम् । धर्मविशिष्टो वा

धर्मी अनित्यः शब्दः इति । इहोत्तरं तद्ब्रहणेन गृह्यत इति । कस्मात् ।

पृथग्धर्मवचनात् । तस्य धर्मस्तद्धर्मः । तस्य भावस्तद्धर्मभावः । स यस्मिन्द-

ष्टान्ते वर्तते स दृष्टान्तः साध्यसाधर्म्यात्तद्धर्मभावी भवति । इहोत्तरं

तहणेन गृह्यत इत्यत्र इह तग्रहणेनोत्तरं गृह्यत इत्यन्वयः । अयमर्थ :-

इह नाम तद्धर्मभावीत्यत्र तद्ग्रहणेन नाम तच्छन्देन उत्तरं नाम द्विविध-

साध्यमध्ये द्वितीयं धर्मविशिष्टो धर्मीत्याकारकं गृह्यत इति । स चोदाह-

रणमिष्यते । तत्र यदुत्पद्यते तदुत्पत्तिधर्मकम् । तच्च भूत्वा न भवत्यात्मानं

जहाति निरुध्यत इत्यनित्यम् । एवमुत्पत्तिधर्मकत्वं साधनम् । अनित्यत्वं

साध्यम् । सोयमेकस्मिन् द्वयोर्धर्मयोः साध्यसाधनभावः साधर्म्याद्वयवस्थित

उपलभ्यते । तं दृष्टान्ते उपलभमानः शब्देप्यनुमिनोति । शब्दोप्युत्पत्तिधर्म-

कत्वादनित्यः स्थाल्यादिवदित्युदाह्वियते । तेन धर्मयोः साध्यसाधनभाव

इत्युदाहरणम् (वात्स्या० १ । १ । ३६ ) । [ ख ] साधनवत्ताप्रयुक्तसा-

ध्यवत्तानुभावकोवयवः । साध्यसाधनव्याप्युपदर्शकोदाहरणमिति यावत्

( गौ० वृ० १ । १ । ३६ ) । [ग] प्रकृतहेतुमति प्रकृतहेतुव्यापक-

त्वविशिष्टसाध्यबोधकवाक्यम् (नील० २२ ) । यथा पर्वतो वह्निमान्धू-

मान्महानसवदित्यादौ यो यो धूमवान्स स वह्निमान्यथा महानसः इति

वाक्यम् ( त० सं० २ ) ।
 
५०
 

 
<
अन्वय्युपनयः - >
[ क ] उदाहरणापेक्षस्तथेत्युपसंहारः साध्यस्योपनयः

( गौ० ११ १२ १३८ ) । उदाहरणापेक्ष उदाहरणतन्त्रः । साध्यसाधर्म्य-