This page has not been fully proofread.

९८२
 
न्यायकोशः ।
 
णेन व्यापकत्वस्याव्यभिचारितत्वस्य वा असाधारणेन सामानाधिकरण्यस्य
अनुपसंहारिणा च व्यतिरेकव्याप्तेर्ग्रहस्य प्रतिबन्धात् साधारणादौ लक्षण-
समन्वयः (दीधि० २ पृ० २०३ ) ।
 
सव्यम् - १ वामभागः ( अमरः ) । यथा यत्सव्यं पाणि पादौ प्रोक्षति
शिरश्चक्षुषी श्रोत्रे हृदयमालभ्य ( श्रुतिः ) इत्यादौ वामशब्दस्यार्थः ।
 
२ प्रतिकूलम् । ३ विष्णु: ( शब्दमा ० ) ।
 
-
 
सशुकः – आस्तिकः ( मिताक्षरा अ० २ श्लो० ११२) ।
 
सह – ( अव्ययम् ) १ [क] साहित्यम् । तच्च स्वान्वयितत्तत्कर्तृत्वादि-
कारकावच्छिन्नायाः समानकर्तृकायाः समभिव्याहृतक्रियायाः समान-
कालीनत्वम् । यथा पुत्रेण सहागतः सूपेन सार्धं भुक्तः चक्रेण सकिं
दण्डेन जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहाद्यव्यर्थः
साहित्यम् । पुत्रेणेत्यत्र सहार्यैकदेशे कर्तृत्वादिकार के स्वप्रकृत्यर्थस्या-
धेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिकर्तृताकगतिकाली नगतिकर्तृता-
वान् इत्याकारो बोधः । सूपेनेत्यत्र सूपनिष्ठ कर्मताकभोजनाल
भोजनकर्मतावान् ओदनः इति बोधः । चक्रेणेत्यत्र चक्रनिष्ठ करणा
 
कोत्पत्तिकालीनदण्डनिष्ठकरणताकोत्पत्तिमान् घटः इति बोधः । पुत्रेण
सममित्यत्र पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्या
कारो बोधः । अत्रेदं विज्ञेयम् । पटः पटत्वेन सह भासते इत्यादौ
पटत्वनिष्ठविषयतायाः समानकालीनत्वमिव समानप्रतियोगिकत्वमा
सहशब्दार्थोङ्गीकर्तव्यः । विभिन्नज्ञानीय विषयतायां तादृशाप्रयोगात् (१०
वदेकक्रियान्वयिध्वं साहित्यम् इति प्रवादस्यापि एककारकान्वयित्वेन
प्र० श्लो० ९४ टी० पृ० १२० ) इति । इदं च बोध्यम् / तुल्य.
•तुल्ययोकजातीयक्रिययोरन्वयित्वं समानकालीनत्वम् इ
( श० प्र० श्लो० ९४ टी० पृ० ११९) । भारमनुद्वहन्तं पुत्रमनू
दशमिः पुत्रैर्भारं वहति गर्दभी ॥ इत्यादौ सह वर्तमाना इत्यध्याहारात्
द्वहन्त्यामपि गर्दभ्यां एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् ।
वर्तमानत्वक्रियामादायैव साहित्यबोधः इति वदन्ति (ग० व्यु० का० ३
 
-
 
तात्पर्यम्
 
सहेव