2023-12-26 06:31:10 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

न्यायकोशः ।
 
९८१
 
विशिष्टत्वेन गृहीतस्य धर्मस्य धर्मिवृत्तिताज्ञानं साध्यसंदेहजनकम् तद्वत्त्वम्

चित्संशयजनकतावच्छेदक वैशिष्ट्य घटक-

विशेष्यतानिरूपितप्रकारत।पर्याध्यधिकरणधर्मवत्वम् ( ग० सव्य० )
 

इति । इदं च कोटिद्वयसहचरितत्वादिना ज्ञातस्योर्ध्व वरूत्वव

धर्मिणि ज्ञानमेव संदेहजनकम् न तु तदानीं साहचर्यादिज्ञानमपेक्ष्यते

इति मतमभिप्रेत्योक्तम् इति विज्ञेयम् ( दीधि ० २ सव्य० पृ० १९० ) ।

तच्च सव्यभिचारित्वं साधारणत्वादित्रितयम् ( म० प्र० २ पृ० २५ )

( चि० २ सव्य० पृ० ८५) । अत्र त्रितयं तु साधारणत्वम् असा-

धारणत्वम् अनुपसंहारित्वं चेति ज्ञेयम् । अथ वा विरुद्धान्यपक्षवृत्तित्त्रे

सत्यनुमिति विरोधिसंबन्धाव्यावृत्तिः सव्यभिचारत्वम् ( चि० २ सय ०

पृ० ८५ ) । यथा शब्दो नित्यः शब्दत्वात् इत्यादौ साध्यव्यापकी-

भूताभावप्रतियोगित्वरूपासाधारण्यादि । विरुद्धान्येत्यादिदलद्वयस्य निष्क-

स्तु यद्धर्मिवृत्तित्वं हेतोर्ज्ञायते तत्रैवानुमितिविरोधि यद्रूपं तद्वत्त्वम्

इति ( दीघि ० २ सव्य० पृ० १९२ ) । यद्वा साध्यवन्मात्रवृत्त्यन्यत्वे

के चित्तु साध्यसंदेहजनक कोटिद्वयोपस्थापक पक्षधर्मताज्ञानविषयत्वे सति

सति साध्याभाववन्मात्रवृत्त्यन्यत्वम् ( चि० २ सव्य० पृ० ८६ ) ।

हेत्वभिमतत्वं सव्यभिचारत्वम् इत्याशशङ्किरे । तदर्थस्तु साध्यसंदेह-

वच्छिन्नवत्ताज्ञानं साध्यसंदेहजनकम् तद्रूपावच्छिन्नत्वम् । तच्च रूपं

जनककोटिद्वयोपस्थितिजनकपक्षधर्मताज्ञान विषयत्वम् । धर्मिणि यद्रूपा-
०१५)

अन्वयेन असाधारणः व्यतिरेकेण अनुपसंहारी पक्ष एवोभयसाहचर्येण

विशिष्टसाध्यसाधनहाविरोधिनो ज्ञानस्य विषयतया व्याप्तिग्रहविरोधि-

तावच्छेदकं रूपम् । तच्च रूपं साधारणत्वम् असाधारणत्वम् अनुप-

संहारित्वं च इति प्रादुः
 

 
व्याप्तिश्चान्वयतो व्यतिरेकतश्च नानारूपा ।
 

प्रातिस्विकरूपेणोपादाय तावदवगाही ग्रहो वाच्यः / साध्यसाधनयोर-

प्रसिद्धेरसिद्धिभेदस्य वारणाय अविरोधिनः इत्यन्तम् । व्याप्तिग्रहप्रति

बन्धलक्षणैक प्रयोजनकत्वेन साधारणादीनामे कहेत्वाभासत्वम् । साधार-