2023-12-26 06:30:35 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९८०
 
न्यायकोशः ।
 
(वाक्य० २ पृ० १६) । साव्यतावच्छेद कनिष्ठ हेतुसमानाधिकरणा-

प्रतियोगितावच्छेदकत्वादिरूपो वा (ग० २ हेत्वा० सा० ) । असाधा-

रणस्थले साध्यव्यापकी भूताभावप्रतियोगित्वम् । अनुपसंहारिस्थले तु अत्य-

न्ताभावाप्रतियोगिसाध्यकत्वादि व्यभिचारः इति । सव्यभिचारत्वं च सा

( नील० २ पृ० २५ ) ( न्या० बी० २ पृ० १७) । व्यभिचार

धारण असाधारण अनुपसंहारि एतदन्यतमत्वम् (मु० २ पृ० १५९)

एकत्राव्यवस्था । सह व्यभिचारेण वर्तत इति सव्यभिचारः । निदर्शनम्

नित्यः शब्दः अस्पशवात् । स्पशवान् कुम्भः अनित्यो दृष्टः । न च

तथा स्पर्शवान् शब्दः । तस्मादस्पर्शत्वान्नित्यः शब्द इति । दृष्टान्ते

स्पर्शवत्त्वमनित्यत्वं च धर्मो न साव्यसाधनभूतौ दृश्येते । स्पर्शवांश्वाणु

नित्यश्चेति । आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः

इति । अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति अस्पर्शा बुद्धिरनित्या चेति ।

एवं द्विविधेपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणा-

भावादहेतुरिति ( गौ० वात्स्या० ११२/५ ) । सव्यभिचारपदं साधारणमा

प्रयुञ्जतीदानींतनाः ( दीधि ० सव्य० ) । शिष्टं विभागादिकं तु

न्तिकशब्दव्याख्यानावसरे संपादितम् इति विरम्यते । सव्यभिचारवं

अत्रायमर्थः । उभयकोटी साध्यतदभावौ । तदुपस्थापकतावच्छेदकं

रूपं साधारणत्वादित्रितयम् । तज्ज्ञाने सति पक्षः साध्यवान वा इति

संशय उदेति इति । अथ वा यथाकथंचित् कोटिद्वयोपस्थितिः (साय-
अनेका
 

 

तु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् । अत एव
 
तन्निरूपितावच्छेदकतापर्याय
तदभाव एतद्दूयोपस्थितिः) स्मृत्यनुभवसाधारणी संदेहजननी । नियामक
 

मते धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूपविशिष्ट (धर्मवत्ता) ज्ञानं साध्य

संदेहजनकम् तद्रूपवस्वम् । पर्यवसितार्थस्तु तद्धर्मपर्याप्तधर्मितावच्छेदक

ताकयत्किंचित्संशय निरूपितायां जनकतायामवच्छेदकीभूता या त
 

इति
धारावाही संदेहः
 
तद्धर्म
 
निष्ठधर्मितावच्छेदकतानिरूपकप्रकारता
 

चर्यावच्छिन्नकारणतामतमङ्गीकृत्योक्तम् इति विज्ञेयम् । यद्वा यद्रूप
 
तन्निरूपितावच्छेदकतापर्याय-

धिकरणधर्मवत्त्वम् ( ग० सव्य० ) इति । इदं च साध्यतदभावसाह