This page has not been fully proofread.

९८०
 
न्यायकोशः ।
 
(वाक्य० २ पृ० १६) । साव्यतावच्छेद कनिष्ठ हेतुसमानाधिकरणा-
प्रतियोगितावच्छेदकत्वादिरूपो वा (ग० २ हेत्वा० सा० ) । असाधा-
रणस्थले साध्यव्यापकी भूताभावप्रतियोगित्वम् । अनुपसंहारिस्थले तु अत्य-
न्ताभावाप्रतियोगिसाध्यकत्वादि व्यभिचारः इति । सव्यभिचारत्वं च सा
( नील० २ पृ० २५ ) ( न्या० बी० २ पृ० १७) । व्यभिचार
धारण असाधारण अनुपसंहारि एतदन्यतमत्वम् (मु० २ पृ० १५९)
एकत्राव्यवस्था । सह व्यभिचारेण वर्तत इति सव्यभिचारः । निदर्शनम्
नित्यः शब्दः अस्पशवात् । स्पशवान् कुम्भः अनित्यो दृष्टः । न च
तथा स्पर्शवान् शब्दः । तस्मादस्पर्शत्वान्नित्यः शब्द इति । दृष्टान्ते
स्पर्शवत्त्वमनित्यत्वं च धर्मो न साव्यसाधनभूतौ दृश्येते । स्पर्शवांश्वाणु
नित्यश्चेति । आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः
इति । अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति अस्पर्शा बुद्धिरनित्या चेति ।
एवं द्विविधेपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणा-
भावादहेतुरिति ( गौ० वात्स्या० ११२/५ ) । सव्यभिचारपदं साधारणमा
प्रयुञ्जतीदानींतनाः ( दीधि ० सव्य० ) । शिष्टं विभागादिकं तु
न्तिकशब्दव्याख्यानावसरे संपादितम् इति विरम्यते । सव्यभिचारवं
अत्रायमर्थः । उभयकोटी साध्यतदभावौ । तदुपस्थापकतावच्छेदकं
रूपं साधारणत्वादित्रितयम् । तज्ज्ञाने सति पक्षः साध्यवान वा इति
संशय उदेति इति । अथ वा यथाकथंचित् कोटिद्वयोपस्थितिः (साय-
अनेका
 

 
तु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् । अत एव
 
तदभाव एतद्दूयोपस्थितिः) स्मृत्यनुभवसाधारणी संदेहजननी । नियामक
 
मते धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूपविशिष्ट (धर्मवत्ता) ज्ञानं साध्य
संदेहजनकम् तद्रूपवस्वम् । पर्यवसितार्थस्तु तद्धर्मपर्याप्तधर्मितावच्छेदक
ताकयत्किंचित्संशय निरूपितायां जनकतायामवच्छेदकीभूता या त
 
इति
धारावाही संदेहः
 
तद्धर्म
 
निष्ठधर्मितावच्छेदकतानिरूपकप्रकारता
 
•चर्यावच्छिन्नकारणतामतमङ्गीकृत्योक्तम् इति विज्ञेयम् । यद्वा यद्रूप
 
तन्निरूपितावच्छेदकतापर्याय-
धिकरणधर्मवत्त्वम् ( ग० सव्य० ) इति । इदं च साध्यतदभावसाह