2023-12-26 06:20:03 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९७०
 
न्यायकोशः ।
 
कर्म-
YOU
 
<समासः - >
१ संक्षेपः । यथा विष्णुनास्य समस्तस्य समासव्यासयोगतः

(तत्त्वसं ० ८/५) इत्यादौ समासशब्दस्यार्थः संक्षेपः ( प्र० च०

पृ० ५४ ) । २ समर्थनम् ( मेदि० ) । ३ समाहारः । ४ समासो

नाम धर्मिमात्राभिधानम् ( सर्व० सं० पृ० १७१ नकु० ) । ५[क]

अनेकेषां पदानामेकपदीभवनम् । समासपदं द्विविधम् योगरूढम्

यौगिकं चेति । तत्राद्यम् पङ्कजकृष्णसर्पाधर्मादिपदम् । द्वितीयं तु व

धारयादिः सप्तविधः समासः । अत्र समासत्वं चाखण्डोपाधिः संकेत-

विशेषेण समासपदवत्वं वा ( म०प्र० ४ पृ० ४३ ) । [ख] यादृश-

महावाक्योत्तरः त्वतलादि: स्वार्थस्य यादृशार्थावच्छिन्नविषयताशालिबो

हेतुः तादृशं तद्वाक्यं तथाविधार्थे समासः । इदं च यौगिकसमासस्य

लक्षणम् न तु योगरूढसमासस्य इति विज्ञेयम् । अत्र वाक्यस्य महत्त्वं

च प्रकृत्यर्थमात्रावच्छिन्न प्रत्ययार्थस्यान्वयबोधं प्रत्ययोग्यत्वं वाच्यम् । त

उपकुम्भादौ नाव्याप्तिः । न वा नीलघटत्वत्वम् इत्यादौ नीलघटत्वादि-

भागेतिप्रसङ्गः ( श० प्र० श्लो० ३१ टी० पृ० ३८ ) / सचार्य

समासः सप्तविधः कर्मधारयः द्विगुः तत्पुरुषः अव्ययीभावः बहुव्रीहिः

द्वन्द्वः उपपदसंज्ञकश्चेति ( श० प्र० श्लो० ३२ टी० पृ० ३९//

केवलसमासः इत्यपि केचिदाहुः । समासश्चतुर्विधः अव्ययीभावः तत्पुरुषः

द्वन्द्वः बहुव्रीहिश्च इति केचिच्छाब्दिका आहुः । तत्र पूर्वपदार्थ प्रधानो

व्ययीभावः उत्तरपदार्थप्रधानस्तत्पुरुषः उभयपदार्थप्रधानो द्वन्द्वः अन्य-

इत्यादिबहुव्रीहौ कुशपलाशम् इत्यादिद्वन्द्वे च परस्परव्यभिचारातू १

सूपप्रति इत्याद्यव्ययीभावे अर्धपिप्पली पूर्वकायः इत्यादितत्पुरुषे द्वित्रा:

स्परमव्यायतिव्याप्योः सत्त्वात् इत्यलम् / प्राचीन वैयाकरणोक्त विभाग

दिप्राधान्यविषयः स च ॥ भौतपूर्व्यात् सोपि रेखागवयादिवदास्थितः

प्रायिकत्वमाह । समासस्तु चतुर्धेति प्रायोवादस्तथापरः । योयं पूर्वपदार्था

इति । अत्रोच्यते कविना सोपहासम् द्वन्द्वो द्विगुरपि चाहं मद्रे

(उद्भट ) इति । अत्र प्राचीना वाग्भटादयः पञ्चविधान् भेदानादाय

सततमव्ययीभावः । तत्पुरुष कर्म धारय येन सदा स्यां बहुव्रीहिः ॥
 

पदार्थप्रधानो बहुव्रीहिः इत्यादिलक्षणमपि प्रायिकम् ।
 
म्