2023-12-26 06:17:50 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९६८
 
न्यायकोशः ।
 
मवधेयम् । तदभाववत्तानिश्चयस्य तद्वत्ताबुद्धिप्रतिबन्धकतायां समान विषय-

कत्वं तन्त्रम् इति प्राचीनानां सिद्धान्तः इति । इदं च बोध्यम् ।

सामान्यतद्वत्ताबुद्धिं प्रति विशेषतदभाववत्तानिश्चयस्यापि समान विषय-

कत्वेन प्रतिबन्धकत्वं प्राचीनानामभिमतम् । अतः पर्वतो महानसीय-

वयभाववान् इति निश्चयस्य पर्वतो वह्निमान् इति बुद्धिं प्रति प्रति
 

बन्धकत्वं संगच्छते इति ।
 

 
<
समानाकारकत्वम्->
[
क] स्वस्मिन्यादृशी तद्वद्विशेष्यकत्वावच्छिन्न तत्प्र-
३) ।
 

कारिता तादृशतद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारिताशालित्वम् ( कु०

यथा पर्वतो वह्निमान् इति निश्चयस्य पर्वतो वह्निमान् न वा

संशयसमानाकारकत्वम् ( ग० हेत्वा० ल० २ पृ० ११) । इदं च

विद्वद्भिः । [ख ] स्वस्मिन्यादृश निरूप्यनिरूपकभावापन्न विषयताकत्वम्

संशये विषयताद्वयम् इति पक्षाभिप्रायकम् इति तु सूक्ष्मतरं विभावनीय
 

 
<
समानाधिकरणत्वम् - >
१ एकाधिकरणवृत्तिकत्वम् । यथा हेतुसमानाधिकर

तादृशनिरूप्यनिरूपकभावापन्न विषयताकत्वम् इत्यस्मद्गुरुचरणाः प्राहुः ।
 

निरुक्तौ पर्वतो वह्निमान् घूमात् इत्यादौ लक्षणघट की भूतधूमघटायन्ता

णात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः इति व्याप्तिस्वरूप

भावयोः समानाधिकरणत्वम् । अत्र समानम् एकम् अधिकरणम्

ययोः तयोर्भावः इति व्युत्पत्तिद्रष्टव्या । २ कोटिद्वयसहचरितत्वम् ।

यथा धूमधूमाभावसमानाधिकरणो वह्निः ( ग० सव्यभि० ) इत्याद

समानाधिकरणत्वशब्दार्थ: । ३ शाब्दिकास्तु

अभेदेनैकार्थबोधजनकत्वम् ( वृत्ति ० ) । यथा नीलो घटः परमराज्य

धिकरणत्वम् इत्याहुः । अत्रोदाहरन्ति लट: शतृशानचावप्रथमासमाना

महानवमी इत्यादौ नीलपदादिघटपदाद्योरेकधर्मिबोधक पदत्वरूपं समाना-

देवदत्तं पश्य इति । तत्पुरुषः समानाधिकरणः कर्मधारयः (पाणि

धिकरणे ( पाणि० ३।२।१२४ ) इत्यत्र पचन्तं देवदत्तं पश्य

१।२।४२ ) इत्यत्र परमराज्यम् महानवमी इति च ( काशिका० ) /
 

विभिन्न विभक्तिराहित्ये
 
शिष्टं तु सामानाधिकरण्यशब्दव्याख्याने दृश्यम् ।
 
आश्रयः
 
सति