2023-12-26 06:16:00 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९६६
 
न्यायकोशः ।
 
PRISE
 
इत्यादौ
 
<समानः>
१ ( वायुः ) [ क ] आहारेषु पाकार्थं वहेः समानयना समानः

( दि० ११२ ) । ख भुक्तपरिणामाय जठरानलस्य समुन्नयना-
]

समानः । स च प्राणान्तर्गतो व ायुः ( सि० च० ) [ २ एकः ।

यथा समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्र सिद्धान्तः (गौ० ११ १/२९)

इत्यादौ । यथा वा यत्समानाधिकरण ( चि० २ व्याप्ति ०

समानशब्दस्यार्थः । ३ तुल्यः । यथा सिंहसमानगुणयोगान्माणवक
'

सिंह: इत्यादौ समानशब्दस्तुल्यार्थकः । ४ साधुः इत्यन्ये वदन्ति ।

 
<
समानधर्मः->
[क] विरुद्धकोटिद्वयसाधारणधर्मः (गौ० वृ० १/१/२३)।

यथा स्थाणुपुरुषयोः समानो धर्म आरोहपरिणाही (वात्स्या० १/१/२३ ) ।

तादृशधर्मज्ञानं च स्थाणुर्वा पुरुषो वा इत्याकारकसंशये प्रयोजकम् इति

विज्ञेयम् । [ख] कोटिद्वयसहचरितधर्मः ( दि० गु० ) । यथा रङ्गं

रजतं न वा इति संशये हेतुभूतः रङ्गरजतयोः सामान्यधर्मश्चाकचिक्य
 

शुभ्रष्वादिः । [ ग ] साधर्म्यम् (मु० १ ) ।

 
<
समानपदत्वम्- >
एकपदत्वम् ।
 
प्रश)
 

 
<
समानप्रकारकत्वम्>
१ स्वस्मिन् ( यत्किंचिज्ज्ञानादौ ) यद्धर्मावच्छित.
 

विशेष्यता निरूपितयद्धर्मावच्छिन्नप्रकारताकत्वम् ततोन्यत्र ( ज्ञानादी )

तादृशविशेष्यता निरूपितता दृशप्रकारताकत्वम् । यथा संशयनिश्चययोः ।

२ प्रतिबध्यप्रतिबन्धकभावस्थले प्रतिबध्यज्ञाने यद्धर्मावच्छिन्नविशेष्यतानि

रूपितयद्धर्मावच्छिन्न प्रकारताकत्वम् प्रतिबन्धकज्ञाने च तद्धर्मावच्छिन्नवि

शेष्यता निरूपिततद्धर्मातिरिक्तधर्मानवच्छिन्न प्रतियोगिताका भावत्वावच्छि-

नप्रकारता निरूपकत्वम् । यथा नव्यमते पर्वतो वह्नयभाववान् इति
 

अत्रेदमवधेयम् । तदभाववत्तानिश्चयनिष्ठायां तद्वत्ताबुद्धिप्रतिबन्धक

निश्चयस्यापि पर्वतो महानसीयवह्निमान् इति बुद्धिसमान प्रकारकत्वम् ।

तत्र समान विषयकत्वमेव तन्त्रम् इति । अत्रेदं तत्त्वम् / विशेषतद्वत्तांबुद्धिं

समानप्रकारकत्वं तन्त्रम् इति नव्यानां सिद्धान्तः । प्राचां सिद्धान्तख

प्रति सामान्यतदभाववत्तानिश्चयस्यापि प्रतिबन्धकत्वम् इति सर्वानुभव
 

मनुरुध्येदमुक्तम् इति ।
 
-