2023-12-26 06:14:58 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९६५
 
न्यायकोशः ।
 
संयोगाद्यव्याप्त्यतिव्याध्युद्भावनेन परेण दूषिते त्वगग्राह्यचक्षुर्ग्राह्यगुण-

विभाजकधर्मवत्त्वम् इति नीलकण्ठ्यां समाधानम् । [ख] केचित्तु

विवादभञ्जनम् । पूर्वपक्षस्य सम्यगुत्तरानुगुणसिद्धान्तानुकूलतर्कादिना

सम्यगर्थावधारणम् इत्याहुः । २ ध्येयवस्तुनि चित्तस्य निरन्तर स्थापनम्

इति योगशास्त्रज्ञा आहुः ।
 
-
 

 
<
समाधिः>
१ समाधानम् । २ योगशास्त्रज्ञास्तु चित्तस्याभिमत विषय-

निष्ठत्वम् ( गौ० वृ० ४ । २ । ३६ ) । एकाग्रतया मनसः स्थापनरूपो

ध्येयमात्रस्फुरणरूपः ध्यानविशेष: इत्याहुः । अत्र सूत्रम् तदेवार्थमात्र-

निर्भासं स्वरूपशून्यमिव समाधिः ( पात० पा० ३ सू० ३ ) इति ।

तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् । मनसा ध्याननिष्पाद्यं समाधिः

सोभिधीयते ॥ ( वाच० ) इति पुराणमपि । समाधिर्नाम भावना ।

सा च भाव्यस्य विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनम्

( सर्व० सं० पृ० ३५६ पात० ) । समाधिः समतावस्था जीवात्म-

परमात्मनोः । ब्रह्मण्येव स्थितिर्या सा समाधिः प्रत्यगात्मनः ॥ ( सर्व०

सं० पृ० ३४७ पात ० ) । आलंकारिकास्तु ३ अर्थालंकारविशेषः ।

तत्रोक्तम् समाधिः सुकरे कार्ये दैवाद्वस्त्वन्तरागमात् ( सा० द०

परि० १० श्लो० ८६ ) इति । ४ काव्यगुणविशेषः समाधिः ।

तत्रोक्तम् श्लेषः प्रसाद: समता माधुये सुकुमारता । अर्थव्यक्तिरुदारव-

मोजःकान्तिसमाधयः ॥ इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः

( काव्याद ० ) इति । तस्यौजस्यन्तर्भावो यथा श्लेष: समाधिरौदार्थ प्रसाद

इति वै पुनः । गुणाश्चिरंतनैरुक्ता ओजस्यन्तर्भवन्ति ते ॥ ( सा० द

२० ८ श्लो० ९) इति । अत्रेदं ज्ञेयम् । समाधिरारोहावरोह-

क्रमरूपः । आरोह उत्कर्षः । अवरोहोपकर्षः । तयोः क्रमो वैरस्या-

नावहो विन्यासः । यथा चञ्चद्भुज ( वेणीसं० ) इत्यादि । अत्र पाद-

त्रये क्रमेण बन्धस्य गाढता । चतुर्थपादे त्वपकर्षः । तस्यापि च

दी० ) इति । ५ समाधिः मानसी व्यथा इति काव्यज्ञा आहुः ।

तीव्रप्रयत्नोच्चार्यत यौजस्विता ( सा० द० परि० ८ श्लो० ९-१०
 
परि०