2023-12-26 06:14:33 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९६४
 
न्यायकोशः ।
 
-
भवति । २ मिलितम् । ३ समूहान्वितं संगतं च । यथा सेनाय

समवेताः सैनिकाः ( अमर: २१८/६१ ) इत्यादौ इति काव्यज्ञा आहुः ।

 
<
समव्या तत्वम्>
समनियतत्वम् ।
 
-
 

 
<
समष्टिः - >
९ सम्यग्व्याप्तिः । २ वेदान्तिनस्तु संघीभूतः समस्तः पदार्थः ।

रीश: सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्तदन्ये तुज्ञायन्तेष्ट-

यथा मायावादिमते हिरण्यगर्भः ( वेदान्तसा० ) । अत्रोदाहियते समष्टि-

संज्ञया ॥ ( पञ्चद० १।२५ ) । यथा वा अन्येषां वेदान्तिनां मते

गरुडानन्त विष्वक्सेनादयः समष्टिजीवाः इत्याहुः ( तत्त्वसंख्या ० ) ।
 

३ समस्तत्वम् इति काव्यज्ञा आहुः ।
 
विधिनि०
 

 
<
समाख्या - >
१ अन्वर्था संज्ञा । यथा अयोनिजेषु शरीरेषु मनुमरीचिदुर्वासः-

संज्ञा (वै० उ०४/२/८ ) ( वै० वि० ४/२/८ ) । २ मीमांसकास्तु

यौगिकः शब्दः । अत्रोक्तम् स्थानं क्रमो योगबलं समाख्या ( शाख-

दीपिका ) इति । सा च समाख्या द्विविधा वैदिकी लौकिकी चेति ।

तत्राद्या यथा होतृचमस: हारियोजनः इत्यादिः । अत्र होतृचमस

इत्यनया वैदिकसमाख्यया होतुश्चमसभक्षणाङ्गत्वं बोध्यते (लौ०

ने० पृ० २८) । अत्र चमसस्थसोमभक्षणे श्रुतिः हविधान

चर्मन्नधि ग्रावभिरभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति

( तैत्तिरीयसंहिता ६।२।११) इति । हारियोजनशब्दार्थस्त हरिरसि

हारियोजनः इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजनः (लौ० भा०

विधिनि० टी० पृ० २८ ) । लौकिकी समाख्या तु याज्ञिकैः परि

( लौ० भा० टी० पृ० २८) । सा यथा आध्वर्यवम् इत्यादिः ।

आध्वर्यवं काण्डम् इत्यर्थः । अनया लौकिकसमाख्यया पुरोध्वर्युि

इत्यादिना यजुर्वेदेन विहितानां पदार्थानामङ्गत्वमध्वयबध्यते (०
-

भा० टी० पृ० २८) इत्याहुः । ३ कीर्तिः इति काव्यज्ञा आहुः /

 
<
समाधानम् - >
१ [ क ] उद्भावितदूषणनिवर्तकवाक्यप्रयोगः । यथा

" चक्षुर्मात्र ग्राह्यत्वविशिष्टगुणत्वात्मके रूपलक्षणे परमाणुरूपप्रभाभित्ति-
भा
 
परिकल्पिता