This page has not been fully proofread.

न्यायकोशः ।
 
९५७
 
प्राक्कालीनत्वम् । गोषु दुग्धासु गत इत्यादावतीतार्थ ककुत्स्थल उत्तर-
कालीनत्वं संबन्धतया भासत इति । एवम् पाथसि पीते तृषा शाम्यति
इत्यादावतीतार्थककृत्सम भिव्याहारात्कार्यकारणभावोपि संबन्धतया भासत
इत्यादिकमूहनीयम् । अत्र सप्तम्यर्थे समानकालीनत्वे गोविशेषणकर्मता-
• विशेषणस्य गोदोहनस्यान्वयः । इत्थं च तादृशगोदोहनसमानकालीना-
तीतगमनानुकूलकृतिमान् इत्यर्थः ( का० व्या० पृ० १२) । अथ वा
समभिव्याहृतदोहनादिक्रियैव सप्तम्यर्थः । तस्याश्च समानकालीनत्वादिकं
कियान्तरे संबन्धः इति (ग० व्यु० का० ७ पृ० ११७) । द्वितीयं
तु दैशिकसामानाधिकरण्यम् । यथा इदं द्रव्यं गुणकर्मान्यत्वे सति सत्त्वात्
(ग० अवयवे) इत्यादौ सतिसप्तम्यर्थः । अत्र सति इत्यनन्तरं सतः
इत्यध्याहार्यम् । अन्यथा लक्षणीयक्रियाया अभावेनोक्तसूत्राविषयतया
सप्तम्यनुपपत्तेः । तथा च तत्र अस्धातोरथ आधारता । गुणा-
न्यत्वाद्याधारतायाश्च सत्ताधारतायां तद्वन्निष्ठत्वं संबन्धतया भासत इति
• चिन्तामणिकारोक्तसामानाधिकरण्यलाभनिर्वाह: (ग० व्यु० का० ७
पृ० ११७ ) । तथा चात्र गुणकर्मान्यत्वसमानाधिकरणसत्त्वात् इति
शाब्दबोध: । एवं द्रव्यकर्मान्यत्वे सति सामान्यवान् गुणः इत्यादावपि
• बोध्यम् ( म०प्र० पृ० ६-७ ) ।
सम् - ( अव्ययम् ) १ सम्यगर्थः । २ प्रकर्षः । ३ संगतिः । ४ शोभनम्
( शब्दच० ) । ५ समुच्चयः ( हेमच० ) ।
समनियतत्वम- व्याप्यत्वे सति व्यापकत्वम् (ग० अव० ) । यथा
लक्ष्यतावच्छेदकसमनियतो धर्मः असाधारणधर्मः इत्यादौ गोर्लक्षणस्य
सास्नादिमत्वस्य लक्ष्यतावच्छेद की भूत गोत्वस मनियतत्वम् यथा वा
अभिधेयत्वस्य पदार्थत्वसमनियतत्वम् ( त० दी० १) ।
समभिव्याहारः -१ [क] सहोच्चारणम् ( म० प्र० ४ पृ० ५६) ।
• यथा यत्पदं यत्पदेन सह यादृशानुभवजनकं तत्पदस्य तत्पदसमभि-
१० ( न्या० म० ४ पृ० २१) । [ख] पदानां पूर्वापरीभावः । यथा
व्याहारस्तादृशान्वयबोध आकाङ्क्षा इत्यादौ समभिव्याहारशब्दस्यार्थः
 
P
 
A
 
7