This page has not been fully proofread.

९५४
 
न्यायकोशः ।
 
-
 
- एकस्मिन्सूक्ते विद्यमानानां तिसृणामृचां ब्राह्मणोक्त विधान
सप्तदशधाभ्यासः ( जै० न्या० अ० ७ पा० ३ अधि० ३ ) ।
सप्तभङ्गिनयः - स्यादस्ति स्यान्नास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः
स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्यः
इति न्यायः ( सर्व० सं० पृ० ८२ आई० ) ।
 
Popul
 
सप्तमी – (विभक्तिः ) अधिकरणतायामाधेयत्वे वा शक्ता सुप् ( श० प्र०
श्ली० ६६ टी० पृ० ७६) । यथा गेहे पचति इत्यादौ गेहपदोत्तर-
वर्तिनी सप्तमी । अत्र आधेयत्वं सप्तम्यर्थः । तस्य च क्रियायामन्वयः ।
 
भुवि गच्छति इत्यादौ तु कर्तृघटितपरंपरासंबन्धावच्छिन्नारत्वमेव
 
सप्तम्यर्थ: ( ग० व्यु० का० ७
 
पृ० ११६ ) । गेहे पचतीत्यत्र
 
सप्तमीत्वं च पचधात्वर्थतावच्छेद करूपावच्छिन्नधर्मिकस्वार्थाधेयत्वबोधा
नुकूलप्सजातीयत्वम् । चैत्रधर्मिकस्वार्थाधिकरणत्वान्वयबोधक
समानानुपूर्वीकत्वं वा इत्यपि वदन्ति । ग्राममध्यास्ते इत्यादौ अधिकरण
बोधयन्त्यपि द्वितीयादिः न तत्र शक्ता । ग्रामाय गच्छति
कर्मत्वादिष्वेव चतुर्थ्यादिः शक्ता इति द्वितीयाचतुर्थ्यादीनां निरास
1 ( श० प्र० श्लो० ६६ टी० पृ० ७६ ) । अथ सप्तम्यर्थ उन्मते ।
११ न्यायमते आधारत्वम् आधेयत्वं वा सप्तम्यर्थः । तचाखण्डोपाभिः
इति प्राञ्च आहुः वै० सा० द० पृ० ८६ ) । नव्यास्तु
 
स्वरूप.
 
संबन्ध विशेष एव तत् इत्याहुः । अत्र विप्रतिपत्तिः सप्तम्यर्थ आधारवं
वा आधेयत्वं वा इति । तत्र अधिकरणत्वमात्रं सप्तम्यर्थः । तथा
 
: भूतलनिष्ठाधिकरणतानिरूपको घटः इत्याकारको बोधः । तत्र निष्ठावम्
• नव्यनैयायिकास्तु प्राग्भिरुक्तं युक्तं न । तथाङ्गीकारे तु निरूपकत्व
निरूपकत्वं च संसर्गमर्यादया भासते इति प्राञ्चो नैयायिका आहुः /
संबन्धस्य वृत्त्यनियामकत्वेन प्रतियोगितानवच्छेदकत्वात् भूतले न घंट
 
भूतलनिरूपिताधेयत्वाश्रयो घटः
 
इत्यादौ नञर्थान्वयासंभवः । अतः तत्राधेयत्वमात्रं सप्तम्यर्थः । तथा
इत्यन्वयबोधः स्वीकार्यः । तत्र निरूि
तत्वम् आश्रयत्वं च संसर्गः । इत्थं च भूतले न घटः इत्यादौ आश्रयत
 
.
 
"
 
इत्यादौ