This page has not been fully proofread.

९५२
 
न्यायकोशः ।
 
• चिकीर्षति इत्यादौ कृतिविशेष्यकेच्छा चिकीर्षापदार्थः । सा च पाक-
कृतिर्भवतु इतीच्छैव (ग० व्यु० का० २ पृ० ५९ ) ।
सपक्षः-१ [क निश्चितसाध्यधर्मा धर्मी ( त० भा० प्रमाणनि
पृ० १५ ) ( चि० २ पक्ष० ) । [ख ] निश्चितसाध्यवान् । यथा
पर्वते घूमेन वह्निसाधने महानसः सपक्षः ( त० सं० ) ( त०-भाव
पृ० १५) । तल्लक्षणं च साध्यप्रकारकनिश्चयविशेष्यत्वम् (न्या०
बो० २ पृ० १७ ) । अथ वा विशेष्यतासंबन्धेन साध्यप्रकारकनिश्चय
वचम् ( वाक्य० २ पृ० १६ ) । [ग] वेदान्तिनस्तु साध्यसमा
धर्मवान् धर्मी सपक्ष इत्याहुः ( प्र० च० पृ० २३ ) । काव्यज्ञाल
 
२ समानपक्ष: ३ पक्षसहितश्चेत्याहुः ।
 
अत्र
 
सपिण्डता – [क]दायाशौचादिग्रहणप्रयोजको ज्ञातिधर्मविशेषः /
व्युत्पत्तिः । समान एकः पिण्डः पिण्डदानक्रिया मूलपुरुषशरीरं वा यत्
पृ० ५० ) इति । तथा हि पुत्रस्य पितृशरीरावयवान्वयेन पित्रासह
स सपिण्डः । तस्य भावः सपिण्डता (धर्मसि० परि० ३ पूर्व०
सापिण्ड्यम् । एवम् पितामहादिभिरपि पितृद्वारेण तच्छरीरान्
भिरपि मातृद्वारेण । तथा मातृष्वसृमातुलादिभिरपि । एकशरीरावय
सापिण्ड्यम् । एवम् मातृशरीरावयवान्वयेन मात्रा / तथा मातामहादि
न्वयात् । तथा पितृव्यपितृष्वस्त्रादिभिरपि । तथा पत्या सह पा
एकशरीरारम्भकतया । एवम् भ्रातृभार्याणामपि परस्परमेकशरीराख्यैः
1 [ख ] साक्षात्परंपरया वैकदेहारभ्यदेहत्व श्राद्धदेयैकपिण्डान्वययोग्यव
•सकशरीरारम्भकत्वेन ( मिताक्ष० अ० १ श्लो० ५२ ) इति ।
एतदन्यतरवत्त्वम् । यथा पुत्रादीनां मातुलादीनां च सपिण्डता / तथ
च सापिण्ड्यं द्विविधम् । तत्रैकम् एकशरीरावयवान्वयेन सापिण्ड्य
इदं च पुत्रादिमातृसंतानभ्रातृपितृव्यादिपुत्रान्तेषु संभवति । निर्वाच
 
पिण्डान्वयेन सापिण्ड्यं च द्वितीयम् ।
 
श्राद्धीया
 
निर्वाप्यपिण्डान्वयः
 
पिण्डसंबन्धः इत्यर्थः । इदं तु पुत्रादिभ्रातृभार्यापर्यन्तेष्वेव संभवति
न तु मातृसंतानभ्रातृपितृव्यादिपुत्रादिषु ( मिता० १/५२)/ तत्रोत
 
-