2023-12-26 05:58:08 by kartikbhagwat94@gmail.com

This page has been fully proofread once and needs a second look.

९४६
 
न्यायकोशः ।
 
विराजते । अपुनमारका यत्र ब्रह्मलोकाभिधः स्मृतः ॥ (विष्णुपु

अंश० २ अ० ७) इति । ९ स्वीकारः । अत्रार्थे सत्यमित्यव्ययम्
 

इति विज्ञेयम् ।
 
सत्त्वम् -

 
<सत्त्वम्>
१ सत्ताशब्दवदस्यार्थीनुसंधेयः । २ सांख्यास्तु प्रकाशादिसाधनं ।

प्रकृत्यवयवः ( प्रकृतेः सत्त्वगुणः ) पदार्थः । यथा सत्वात्सनायते

मिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवचायतो

ज्ञानम् इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । तदुक्तम् सवं लघु प्रकाशक

वृत्तिः ॥ (सांख्यका० १३) इति । अत्र लघुत्वं प्रकाशकत्वं च सत्वत्य

सत्वे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्वाक्रियाजश्व सोहख

लक्षणम् (सांख्यचन्द्रि० १३) इति । ३ वैयाकरणाश्च द्रव्यम् । क्या

प्रकृतिगुणः ॥ ( व्या० का० ) सत्त्वप्रधानानि नामानि (निरुळ०)

इत्यादौ सत्वशब्दस्यार्थ इत्याहुः । सत्त्रे निविशत इत्यस्यार्थच बोतो

स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । ४ योगशास्त्रज्ञास्तु चित्तम् । यथा

गुणवचनात् (पाणि० सू०४/१/४४) इति सूत्रे तस्त्रबोधि

तम्यमाने तत्संक्रान्तः पुरुषोपि तप्यते ( पात० मा० ) इत्यादौ साल
 

शब्दस्यार्थ इत्याहुः । ५ प्राणाः इत्यौपनिषदा आहुः । ६

इति मात्रिका आहुः । ७ आयुः इति भिषज आहुः ।
 

 

इत्यन्ये वदन्ति ( शब्दच ० ) । १३ जगत्कारणे येयं सुखात्मकता तस

९ बलं चेति काव्यज्ञा आहुः । १० स्वभावः । ११ आत्मा / १२ जन्तुध

त्वम् ( स० सं० पृ० ३२६ सां० ) । १४ अर्थक्रियाकारित्वं स

सं० पृ० ५० आई० ) । १५ त्रिविधं सत्वम् परमार्थसत्वं म

अर्थक्रिया सामर्थ्य सत्त्वं मायोपाधिकमाकाशादेः ।

रजतादे: ( सर्व० सं० पृ० ४४६ शां० ) ।

 
<
सरप्रतिपक्षः -- >
१ ( हेत्वाभासः दुष्टहेतुः ) अयं च प्रकरणसमः

( म० प्र० २ पृ० २७ ) ( त० भा० पृ० ४९) । अत्र तुल्य

सर्कादिबलसत्त्वे तस्यैवेतरबाधकता इति बोध्यम् / [क]

योरेव सत्प्रतिपक्षध्वम् नातुल्यबलयोः इति नियमः । तेन एक
 
282
 

सत्ये
 
पिशाचवि
व्यवसाय
 
सज्वम् (सर्व
 
ब्रह्मणः
अविद्योपाधिकं स