This page has not been fully proofread.

९४६
 
न्यायकोशः ।
 
विराजते । अपुनमारका यत्र ब्रह्मलोकाभिधः स्मृतः ॥ (विष्णुपु
अंश० २ अ० ७) इति । ९ स्वीकारः । अत्रार्थे सत्यमित्यव्ययम्
 
इति विज्ञेयम् ।
 
सत्त्वम् - १ सत्ताशब्दवदस्यार्थीनुसंधेयः । २ सांख्यास्तु प्रकाशादिसाधनं ।
प्रकृत्यवयवः ( प्रकृतेः सत्त्वगुणः ) पदार्थः । यथा सत्वात्सनायते
मिष्टमुपष्टम्भकं चलं च रजः । गुरु वरणकमेव तमः प्रदीपवचायतो
ज्ञानम् इत्यादौ सत्त्वशब्दस्यार्थ इत्याहुः । तदुक्तम् सवं लघु प्रकाशक
वृत्तिः ॥ (सांख्यका० १३) इति । अत्र लघुत्वं प्रकाशकत्वं च सत्वत्य
• सत्वे निविशतेपैति पृथग्जातिषु दृश्यते । आधेयश्वाक्रियाजश्व सोहख
लक्षणम् (सांख्यचन्द्रि० १३) इति । ३ वैयाकरणाश्च द्रव्यम् । क्या
प्रकृतिगुणः ॥ ( व्या० का० ) सत्त्वप्रधानानि नामानि (निरुळ०)
इत्यादौ सत्वशब्दस्यार्थ इत्याहुः । सत्त्रे निविशत इत्यस्यार्थच बोतो
• स्त्रीप्रत्ययप्रकरणे द्रष्टव्यः । ४ योगशास्त्रज्ञास्तु चित्तम् । यथा
गुणवचनात् (पाणि० सू०४/१/४४) इति सूत्रे तस्त्रबोधि
तम्यमाने तत्संक्रान्तः पुरुषोपि तप्यते ( पात० मा० ) इत्यादौ साल
 
शब्दस्यार्थ इत्याहुः । ५ प्राणाः इत्यौपनिषदा आहुः । ६
इति मात्रिका आहुः । ७ आयुः इति भिषज आहुः ।
 

 
• इत्यन्ये वदन्ति ( शब्दच ० ) । १३ जगत्कारणे येयं सुखात्मकता तस
९ बलं चेति काव्यज्ञा आहुः । १० स्वभावः । ११ आत्मा / १२ जन्तुध
त्वम् ( स० सं० पृ० ३२६ सां० ) । १४ अर्थक्रियाकारित्वं स
सं० पृ० ५० आई० ) । १५ त्रिविधं सत्वम् परमार्थसत्वं म
अर्थक्रिया सामर्थ्य सत्त्वं मायोपाधिकमाकाशादेः ।
रजतादे: ( सर्व० सं० पृ० ४४६ शां० ) ।
सरप्रतिपक्षः -- १ ( हेत्वाभासः दुष्टहेतुः ) अयं च प्रकरणसमः
( म० प्र० २ पृ० २७ ) ( त० भा० पृ० ४९) । अत्र तुल्य
• सर्कादिबलसत्त्वे तस्यैवेतरबाधकता इति बोध्यम् / [क]
योरेव सत्प्रतिपक्षध्वम् नातुल्यबलयोः इति नियमः । तेन एक
 
282
 
सत्ये
 
पिशाचवि
व्यवसाय
 
सज्वम् (सर्व
 
ब्रह्मणः
अविद्योपाधिकं स