This page has not been fully proofread.

म्यायकोशः ।
 
बाम्यत्वमेव । २ साधु । ३ प्रशस्तम् । यथा सत्स्वमाष इत्यादी ।
४ विद्यमानम् । यथा सच्चिदानन्दः इत्यादी इति माध्या बाहुः ।
५ उत्पादद्व्ययत्रौव्ययुक्तं सत् ( सर्व० सं० पृ० ५१ आई० ) ।
सत्कार्यवादः – ( बादः ) कार्यस्य सत्वनिर्णायकः कथाविशेषः । तत्प्र-
पश्चस्तु वादशन्दे दृश्यः ।
 

 
सत्ता – १ ( सामान्यम् ) द्रव्यगुणकर्मसमवेता ( सर्व० २२० औलू० ) ।
इयं च वैशेषिकमते परसत्ता परसामान्यं वा इत्युच्यते द्रव्यगुणकर्म-
वृत्तिश्चेति बोध्यम् ( भा० प० ) । तत्र प्रमाणम् भावोनुवृत्तेरेव हेतु -
त्वात्सामान्यमेव ( वै० १।२।४ ) इति । इयं सत्ता द्रव्यं सत् गुणः
सन् इत्याद्यनुगतप्रतीत्यैव सिद्ध्यति । अत्र सूत्रम् सदिति यतो द्रव्य-
गुणकर्मसु सा सत्ता ( बै० ११२१७ ) इति । तथा चानुमानम् सत्ता
न द्रव्याधात्मिका विलक्षणबुद्धिवेद्यत्वात् ( वै० उ० ७१२१२७) (३०
वि० ७१२१२७) (वै० ११२१८-१७) इति । इयं सत्ता वैशेषिकमत
एव प्रसिद्धा । नव्यास्तु इमां सत्तां न स्वीचक्रुः । अषमाशयः । सन्
इति प्रतीतिविषयो भावत्वमेव । अत एव सामान्यादिष्यपि सत् इति
व्यवहारः । न त्वतिरिक्ता द्रव्यादित्रिकवर्तिनी सताख्या जातिः इति ।
तेन परमपरं सामान्यम् परं सत्ता इति वैशेषिकविभागो नियुक्तिकत्वा-
दनादेयः ( दि० १ पृ० ३६ ) इति । २ विद्यमानत्वम् । तच काल-
संबन्धः । यथा घटो भवति इत्यादी भूधास्वर्थः । यथा वा भूतले
घटसचादशायाम् इत्यादौ सत्ताशब्दस्यार्थः । मायावादिमते सचा
त्रिविधा पारमार्थिकी व्यावहारिकी प्रातीतिकी ( प्रातिभासिकी ) चेति
( वेदा० सा० ) । तत्र पारमार्थिकी ब्रह्मणः सत्ता । त्रिकाळाबाध्यत्वात् ।
व्यावहारिकी च घटादीनां सत्ता । व्यवहारकाले अबाध्यत्वात् । सा तु
तत्त्वज्ञाननाश्या । प्रातिभासिकी तु शुक्ती रजतादेः । अधिष्ठानज्ञान-
लु
बाध्यत्वात् । प्रतिभासकालमात्रसत्वाच इति । सा चाधिष्ठानसाक्षात्कार-
नाश्या । ब्रह्मस सयैव सर्वेषां सत्ताव्यवहारः । सदुत्पन्नत्वात् ( वेदा०
प० ) इति । ३ जात्मधारणानुकूलष्यापारः सत्ता इति शाब्दिका