This page has not been fully proofread.

न्यायकोशः ।
 
९४३
 
सर्फलम् -१ सर्वशब्दवदस्यार्थोनुसंधेयः । २ कलासहितः सकल : इति
: शब्दव्युत्पत्तिज्ञा आहुः ।
 
:
 
*
 
सकला -यो तिथि समनुप्राप्य उदयं याति भास्करः । सा तिथि: सकला
ज्ञेया नामदानजपादिषु ॥ यां तिथि समनुप्राप्य अस्तं याति दिवाकरः ।
सा तिथि: सकला ज्ञेया दानाध्ययनकर्मसु (पु० चि० पृ० ४१ ) ।
सखण्डोपाधिः - ( उपाधि : सामान्यम् ) बहुपदार्थघटितो धर्मः । यथा
शिष्टत्वेन्द्रियत्व विषयत्वादिरूपः प्रमेयत्वकुण्डलित्वादिरूपश्च धर्मः स-
खण्डोपाधि: ( सि० च० १ पृ० ३ ) (ल० ब० ) ( त० कौ०
पृ० २०) । एतञ्चोपलक्षणम् भावत्वाभावत्वशरीरत्व कारणत्वाकाशत्व-
कालत्वदिक्त्वादेः । सखण्डोपाधिश्चायं क्लृप्तपदार्थेन्तर्भवति । न त्यखण्डो-
पाधिवत् सप्तपदार्थातिरिक्तः पदार्थ इति विज्ञेयम् (सि० च० १ पृ० ३) ।
सङ्गः - १ कर्तृत्वाभिमानः । यथा सङ्गं त्यक्त्वा फलानि च इत्यादौ सङ्ग-
शब्दस्यार्थ: ( ल० म० ) । २ अनुरागः । ३ संबन्ध: । ४ परस्पर-
प्राप्तिमात्रं सङ्गः ( सर्व० सं० पृ० ८१ आई० ) ।
 
-
 
सजातीयम् - १ तद्वृत्तियत्किचिद्धर्मवत् । यथा घटत्वेन वृत्तित्वाभावो
घटत्वावच्छिन्नवहृषभावसजातीयः ( ग० चतु० मिश्र० ) । अत्र च
व्यधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वेन साजात्यं बोध्यम् ( दीधि० २
व्याप्तिनिरू० ) । विस्तरव सादृश्यशब्दव्याख्यानावसरे व्यक्तीभविष्यति ।
२ क्वचित् लक्ष्यतावच्छेद कसाक्षाद्व्यापकजात्यवच्छिन्नम् । यथा गो-
सजातीयोश्वः । अत्र साक्षाद्यापकत्वं च तद्यापकाव्यापकत्वे सति
तद्ध्यापकत्वम् ( प्र० च० ) । तथा हि गोर्लक्षणस्य सास्त्रादिमस्वस्य
सजातीयव्यावृत्तिप्रयोजनकत्वे गोस्वं लक्षणलक्ष्यतावच्छेदकम् । तस्य
साक्षाव्यापकं पशुत्वम् । तदवच्छिन्नोवो भवति ( प्र० च० पृ० ३) इति ।
सत् — १ सत्यं वस्तु । यथा नैयायिकमते घटपटादि सर्वे जगत्सत् । अत्र
सत्ताविशिष्टं सत् इत्यर्थो बोध्य: । न्यायमते घटा दी नामुत्पत्तिनाशवत्त्वेपि
मिथ्यात्वाभावेन काळसंबन्धित्वरूपं सत्यत्वं संगच्छते इति विज्ञेयम् ।
मायावादिमते तु परं ब्रह्मैव सत् । तन्मते तत्र सत्यत्वं च त्रिकाला-
-