This page has not been fully proofread.

3.880
 
न्यायकोडर ।
 
संस्कारशेषः सर्ववृत्तिप्रत्यस्तमये परं वैराग्यमाश्रितस्य जावादिनीमानां
केशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञातपदवेदनीयः संस्कारशेषता-
व्यपदेश्यश्चित्तस्यावस्थाविशेषः । तदुक्तम् विरामप्रत्ययाभ्यासपूर्वः संस्कार-
शेषोन्यः (पात० सू० १११८) ( सर्व० सं० पृ० ३८६ पात ० ) इति ।
संस्कार स्कन्धः - वेदनास्कन्धनिबन्धना रागद्वेषादय: क्लेशा उपक्केशाव
मदमानादयो धर्माधर्मौ च संस्कारस्कन्धः ( सर्व० सं० पृ० ४० बौ० ) ।
संस्त्यायः – निवासः (कैय० ७।३।१४ ) ।
 
-
 
संस्थानम् – १ [ क ] अवयवसमुच्चयः । यथा सहजसंस्थानशून्यचरणवान्
खजः इत्यादौ संस्थानशब्दस्मार्थः (श० प्र० श्लो० ९४ टी० पृ० १९८)।
[ ख ] केचित्तु अवयवारम्भकसंयोगविशेष इत्याहुः । [ग] अवयव -
रचना विशेषः सः । [ष ] प्रचयाख्यः संयोगः ( न्या० बा० १।१४
पृ० ८१ ) । २ सम्यक् स्थितिः । ३ आकार: । ४ चिह्नम् इत्यजय
आह । ५ मृत्युः । ६ चतुष्पथश्च इति काव्यज्ञा आहुः ।
 
संहतम्
 
-
 
– १ मिलितम् । सांख्यास्तु आरम्भकसंयोगयुक्तम् इत्याडुः
( सांख्यमा० १।६६ ) । २ संघातः ।
 
संहारः – १ [ क ] प्रलयः ( हेमच० ) । यथा चतुर्णी महाभूखानां
सृष्टिसंहार विधिरुच्यते ( प्रशस्त ० ) इत्यादी संहारशब्दस्यार्थः । [ख]
ध्वंसशब्दवदस्यार्थोनुसंधेयः । २ संक्षेपः । ३ नरकविशेषः । ४ विस-
र्जनम् । ५ कालिका भैरवविशेषः इति तात्रिका आहुः । ते चाष्टौ
असिताङ्गो रुरुचण्डः क्रोध उन्मत्त एव च । कपाली भीषण श्चैव
संहाराष्टभैरवाः ॥ ( तब्रसा० ) ( वाच० ) इति ।
 
-
 
संहिता – १ मन्वादिप्रणीतं धर्मशास्त्रम् पुराणम् इतिहासादि च ।
२ वेदभागः । यथा ऋक्संहिता यजुःसंहिता सामसंहिता चेति । स च
कचिन्मत्ररूपः कचिच्च कर्मप्रतिपादकः कचित्तु गानरूपः इति विज्ञेयम् ।
३ शाब्दिकास्तु स्वारसिकार्ध मात्राकालव्यवायेनैवोच्चारणम् । यथा सुट्यु-
पास्यः दध्यत्र इति संहिता इत्याहुः । तथा च सूत्रम् परः संनिकर्षः
संहिता (पाणि० १९४।१०९) इति । अत्र व्याकरणनियमः संहितैक-