This page has not been fully proofread.

मायक्रो ।
 
हार्यो द्रोणाढकप्रस्वायवगमः । स वानुमानमेव । खारीत्वं हि द्रोणा-
विनाभूतं प्रतीतं खार्या द्रोणादिसरबमबगमयति इत्यनुमानान्तर्गततया
प्रमाणान्तरस्वं दूषितम् । तथा हि खारीत्वं खारीपरिमाणम् । महापरिमायो
खावान्तरपरिमाणसमावेशोनुभवसिद्धः । तथा च खारीपरिमाणं द्रोणाद्रि-
परिमाणव्यापकम् इति व्यापकस्थित्या व्याप्यस्थि तेरावश्यकत्वादनुमानेंनैव
गतार्थता ( तश्वकौमुदी० ) ( वाच० ) इति । [ घ] वेदान्तिनस्तु
अल्पप्रमासाधनं बहुलज्ञानम् । यथा शतमस्यास्ति इति ज्ञाने पञ्चा-
शज्ज्ञानम् इत्याहुः ( म० च० परि० १ पृ० ४४ ) । संभवो
द्विधा संभावनात्मक निर्णयात्मक श्चेति । तत्रादिमो न प्रमाणम् ॥
अनिश्वायकत्वात् । यथा ब्राह्मणेषु चतुर्दशविद्याभिज्ञत्वं संभवति इति ।
द्वितीयस्तु शते पञ्चाशत् इति ( सि० च० ) । अत्र शतवान् इत्युक्ते
पञ्चाशद्वान् इति ज्ञानं संभवति । तस्यानुमानेनैव निर्वाहात् । शतस्य
पञ्चाशयाप्यत्वात् इति भावः ( नील० पृ० ३४ ) । भत्रायं प्रयोगः
शतं पञ्चाशद्वत् तद्‌टितत्वात् ( स० व० पृ० १०० ) इति । देवदत्तः
पञ्चाशद्वान् शतक्त्त्वात् यथाहम् इति च । २ उत्पत्तिः । ३ आधेय-
स्याधारे समावेशमयोग्यस्वरूपो व्यापारः । ४ सत्कटकोटिकसंदेहः
( गदा० ) । ५ संकेतः । ६ अपायः इत्यजय आह । ७ हेतुः (वाच ० ) ।
संभावना - १ [ क ] उत्कटैकतरकोटिकसंशयः (त० प्र० ४१०६९ )
( नील० ४ पृ० ३१ ) ( त० व० ) । यथा गच्छ गच्छसि चेत्कान्त
पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूपाद्यत्र गतो
भषान् ॥ इत्यादौ मरणसंभावना ( नील० ४१० ३०) । अत्र
औरकव्यं च विषयताविशेष: ( नील० ४ पृ० ३१ ) ( ग० सम्प्र० ) ।
[ख] वैयाकरणास्तु क्रियासु योग्यताध्यवसाय: ( लिङर्धविशेष: ) ।
यथा सर्विषोपि स्यात् इत्यादौ लिखाद्यर्थ इत्याहुः । [ग] माध्ववेदा-
न्तिमोप्याहः बाझालीप्रदेशेषु पुरुषेणानेन भवितव्यम् इत्यूहापरणामक-
संभाक्याज्ञानम् अम्पलरकोटिप्रापकप्राचुर्य निमि सोन्यसरकोटिप्रधानकः
संपाम एक ( प्र० ० ० ५) इति । २ आलंकारिकाम अर्था-
लंकारवशेष इमाडः ।
 
-