This page has not been fully proofread.

शेषम् संबोधनविभक्तयन्त प्रकृत्यर्थोन्यत्र विशेषणतया नान्वेति ( ग०
ब्यु० संबु० पृ० ११७ - ११८) इति । शाब्दिकास्तु [ख] किया-
विनियोगफलकाभिमुखीकरणम् ( ल० म० ) । [ग] अनभिमुखस्या-
भिमुखीकरणं संबोधनम् ( काशिका ० ) इत्याहुः । संबोधनपदार्थस्य
क्रियायामेवान्वय उक्तो हरिणा संबोधनपदं यच तत्क्रियाया विशेषणम्
( वाक्यप ० ) इति । स्थितस्याभिमुखीभाषमात्रं संबोधनं विदुः । प्राप्ताभि-
मुख्यः पुरुषः क्रियासु विनियुज्यते ॥ ( वाक्यप० ) इति च । [ ष ]
अन्यत्रासक्तस्याभिमुखीकरणलक्षणोऽमीष्टक्रियासु विनियोमाय ज्ञापनादि-
रूपव्यापार विशेष: ( वाच० ) इति ।
 

 
संयोध्यत्वम् - १ [क] क्रियाकरणाय वक्रमिप्रेतत्वम् । वक्तृनिष्ठ विलक्षण-
बोषविशेष्यत्वं वा । यथा चैत्र व्रज इत्यादौ प्रथमार्थः । अत्रोक्तं हरिणा
प्राप्ताभिमुख्यः संबोष्यः क्रियासु विनियुज्यते ( वाक्यप० ) इति । अत्र
तादृशसंबोध्यत्वषांश्चैत्रोनुमतवजनवान् इत्याकारको बोधः । [ख ]
शाब्दिकास्तु संबोधनविषयत्वम् इत्याहुः ( ल० म० ) । २ प्रशंस्यत्वम् ।
यथा सुमित्रामात नैतत्ते विचित्रं चित्रयोधिनः इत्यादौ संबुद्धिसुबर्थः ।
मंत्र मातृशब्दस्य ऋकारादेरकारादेशः ।
 
-
 
समवः – १ ( अनुमानम् ) [क] अविनाभाववृत्या च संबद्धयोः समु-
दायसमुदायिनोः समुदायेनेतरस्य ग्रहणम् । तदप्यनुमानमेव ( गौ ०
वा० २।२।२ ) । अत्र संभवः प्रमाणान्तरम् इति पौराणिका आहुः । संभ-
बोप्यनुमानमेव न तु प्रमाणान्तरम् इति वैशेषिका नैयायिकाश्च प्राडुः
(त० १० १० १००) (नील० पृ० ३४) । अत्र भाष्यम् संभवोध्य-
विनामागित्यात् ( व्यातिमूलकत्वात् ) अनुमानमेव ( प्रशस्त ० २
पृ० २८ ) इति । [ख] भूयःसहचाराधीनज्ञानम् । यथा संभवति
ब्राह्मणे विद्या संभवति सहस्रे शतम् (गौ० १० २/२(१) ( त०
बी० ) ( त० ६० पृ० ९९ ) इति । [ग] अविनाभाविनोर्थस्य
सत्ताग्रहणादन्यस्य सत्ताग्रहणम् । यथा द्रोणस्य सत्ताग्रहणादाढकस्य
सत्ताग्रहणम् । आढकस्य सत्ताग्रहणात् प्रस्थस्य (वारस्या ० २।२।१ ) इति ।