This page has not been fully proofread.

न्यायकोश ।
 
समवायेन वा घटो नास्ति इति प्रतीतेः । इत्थं चान्योन्याभावत्वमख-
ण्डोपाधिरित्याहुः ( म० प्र० १२ ) ( उ० ब० ) ( ग० सि०
२/५५ ) ।
 
अन्योन्याश्रयः - तर्कविशेषः । अयमितरेतराश्रयशब्देन सर्वदर्शनसंग्रहे अक्ष-
पाददर्शने उक्तः ( सर्वद० पृ० २३९ ) । अत्र अन्योन्यपदस्य तज्ज्ञाने
तदुत्पत्तौ तत्स्यितौ च लक्षणा । तदानयोन्योन्याश्रय इति त्रितयसा-
धारणो विग्रहः । एवं चान्योन्यसंबन्धिनो ज्ञानोत्पत्तिस्थित्येतदन्य.
तमस्याश्रय इत्यर्थः (वाच० ) 1 स च स्वापेक्षापेक्षितत्वनिमित्तकोनिष्ट-
प्रसङ्गः । अपेक्षा च ज्ञप्तौ उत्पत्तौ स्थितौ च माझा । तत्र ज्ञप्तौ
यथा घटोयं यद्येतद्वटज्ञानजन्यज्ञानविषय: स्यात् तदैतदटभिन्नः स्था-
दिति । तत्र स्वज्ञानस्य स्वज्ञानजन्यत्वेनानिष्टं प्रसज्येत । स्वापेक्षापेक्षितज्ञान-
त्वात् स्वापेक्षितघटज्ञानविषयस्य तजनकज्ञानविषयाद्भेदरूपमनिष्टं च प्रस-
ज्येत । अतो घटस्य घटमेदप्रसङ्गोनिष्टः । उत्पत्तौ यथा घटोयं यद्येतद्दट-
जन्य: स्यात् तदैतद्धटान धिकरणक्षणोत्तरवर्ती न स्यादित्यादि । एतद्धट-
स्योत्पत्तौ एतद्भटसापेक्षत्वे कारणस्य कार्यान्दनियततया एतद्धटस्य एत-
टूटमेदरूपोनिष्टः प्रसङ्ग स्थितौ यथा घटोयं यद्येतटवृत्तिः स्यात्तदा
तथात्वेनोपलभ्येत । न च तथोपलम्यते । तथात्वे च घटस्य घटवृत्ति-
त्वापत्तिरनिष्टा प्रसज्येतेति । एतेषु इतिविषयतयैव प्रायशोनिष्टप्रसङ्गः
सर्वत्र दृश्यते । तन्मूलकमेव खप्रहसापेक्षमहकत्वमन्योन्याश्रयत्वं तत्र तत्र
व्यवद्दियते । अत एव परस्परज्ञानसापेक्षज्ञानाश्रयोन्योन्याश्रय इति
स्मार्तेरुक्तम् (वाच० ) ।
 
अन्यय:- १ साभ्यम् । यथा अन्वयेन व्यतिरेकेण च म्याप्तिमदन्वयव्यति-
रेकि इत्यादौ ( त० सं० ) । २ अन्वयम्याति: ( वाक्य० ) । यथा यत्र
यत्र घूमस्तत्राग्निः इति साहचर्यनियमः ( त० सं० ) । यथा वा हेतु-
ब्यापकसाभ्यसामानाचिकरण्यम् (न्या० बो० १५) । ३ कोटिद्वयसह-
चरितत्वज्ञानम् ( ग०स० २१) । यथा घूमत्रान्वहेरित्यादौ अयं घूम-
घूमाभावसमानाधिकरणवहिमान् इति ( भ्रमात्मकं ) ज्ञानम् । इदं ज्ञानं