This page has not been fully proofread.


 
पातमिमं प्रादुर्मिषज: कूटपालकम् इति । कारणपूर्विका संनिपात-
उपरसंप्रातिमाह त्रिदोषजनकैर्वात पित्त श्लेष्म्णामगेहगाः । बहिर्निरस्य
कोष्ठानि रसगा ज्वरकारिणः ॥ ( भावप्र० ) इति । ४ गायकास्तु
तालविशेष इत्याहुः । अत्रोक्तम् एक एव गुरुर्यत्र संगिपातः स चेष्यते
( संगीतदा० ) इति ।
 
सैनिवाप: - सर्वेषाम मीमां मेलनम् ( जै० सू० ० ० ६ पा०६
 
सू० ३२) ।
 
सैनिहितत्वम् - १
 
-
 
-१ २
 
संनिकृष्टत्वम् । २ संनिधिः ३ सम्यक्प्रस्थापन॑म् ।
संन्यासः - १ [ क ] काम्यकर्मत्यागः ( कि० व० पृ० १३ ) । तदुक्तं
गीतायाम् काम्यानां कर्मणां न्यासं (यागम् ) संन्यासं कवयो विदुः
( गीता० अ० १८ को० २ ) इति । [ ख ] वेदान्तिनस्तु सर्व-
समर्पणम् विहितकर्मणां विधानेन फलानिच्छया काम्यकर्मत्यागो वा
संन्यास इत्याहुः । २ काम्यकर्मत्यागोपयोगिचतुर्थाश्रमः । चतुर्था-
श्रमिणां धर्मभेदेन नामभेदा दश यथा तीर्थाश्रमवनारण्यगिरिपर्वतसागराः ।
सरस्वती भारती च पुरीति दश कीर्तिताः ॥ ( बृइच्छंकरविजये
विचारण्यवृतं वाक्यम् ) इति । ३ पौराणिकाच चैत्रे मासि क्षत्रियादि-
कर्तव्यः शिवव्रतविशेष इत्याहुः । ४ जटामांसी ( दम्भवर्तनम् )
( शब्दच० ) ।
 
-
 
संपत्तिः - १ ज्ञानम् । मायावादिनस्तु भ्रमात्मकं ज्ञानम् । यथा संपदात्मा
इत्यादौ इत्याहुः । २ प्राप्तिः । ३ ऐश्वर्ये च इति काव्यज्ञा वदन्ति ।
मात्र संपत्तिस्तु अनुरूपात्मभावे यस्य यद्रूपतोचिता तस्य तथामवनम्
( सि० च० ) ।
 
संपूर्ण -( तिथि: ) आदित्योदयवेलाया आरम्य षष्टिनाडिका । या तिथि:
सा तु संपूर्णा कबिता पूर्वसूरिभिः ॥ (पु० चि० हे० वा० पृ० १४८) ।
तंत्रशाससमाधिः-एकाप्रचेतसि प्रमाणादिवृत्तीनां व्याविषयाणां निरोधः
( सर्व० सं० ५० ३५६ पात० ) ।